पृष्ठम्:वादनक्षत्रमाला.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रस्ता वादनक्षत्रमाला | परमेश्वरसाधारणी सिध्येत्त– इति शङ्का तु प्रागेव नि १ १३ स्वाभावेऽपि परमेश्वरख परम्परया तदाश्रयत्वमम्त्येव, न्यथा तस्य तद्वारकत्वाभावप्रसङ्गात्- इत वाच्यम ; तथा मति परम्पराघटकयोर्देहजीवयोरपि तदाश्रयत्वक्लप्तताया वक्तव्यत्वेन तत्क्लमेरेव न्यायतोल्येन घटादिष्वपि तत्क्ल प्रिरूपतापत्त्या तव गाणशक्तिभिन्नाया गणिशक्तरप्यसिद्धि प्रसङ्गात् । गुरुत्वे सति आपतति द्रव्य एव धारकापे क्षणेन स्वधभ्यश्रयणमात्रनिवृतेषु जात्यादिषु तदनपेक्षणा च । तस्मात् सर्वान्तर्यामिण: परमेश्वरस्य सर्वशब्दवाच्य मपहाय गुणवचनानां गुणगुणिनोरिव गुणविशिष्ट जीवे जीवविशिष्टऽन्तयामिणि च भिन्नभिन्ना शक्तिरभ्युपेत व्या– इत्यानिवार्य शक्तिचतुष्टयकल्पनागौरवमिति त्व दनुमानं प्रतिकूलतर्कबाधितम; मदनुमानं न तद्वाधि तम् । तस्मात उक्तगौरवपरिहारार्थम * नीलो घट: ' ' मम देहो गौर: ' ' गौरोऽहम ' इत्यादिप्रतीतिव्यवहाराणां पर. गुणगतजात्याश्रयत्वविषयत्वमभ्युपगम्य गुणशक्तिरेव गणिषु घटदेहादिषु देहविशिष्टषु जीवेषु जीवविशिष्टऽन्तर्या