पृष्ठम्:वादनक्षत्रमाला.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा अत: परमेश्वरम्य उपादानत्वेऽपि न माश्चान्नीलगुणाद्यश्रायत्वं प्रयोगनिर्वाहः । परंपरया नीलत्वजात्याश्रयत्वमवलम्ब्य तथैव निर्वहतीति तव गुणिशक्तिरपि न सिध्येत् । आज्व धानं मतुब्लोपविधानवन् गुणवद्रव्यविषयमेव ; न तु गु 3अन्यथा प्रयागाऽप नदुभयविषयम् अज्विधानं केवलगुणवद्विषयमिति वैपरीत्य म्यापि कल्पनापत्तः । गुणवद्विशिष्टविषयम्यापि कम्यचिन मत्वर्थीयप्रत्ययस्य कल्पन गौरवम् । पुत्रभार्यादिषु गौरादि मत्सु पितृभत्रदिषु 'गौरोऽयम्' इति व्यवहारापतेः गुणवांद्वशिष्टविषयवन् तांद्वांशष्टांवषयभ्याiप कल्पांयतु श क्यतया अन्तर्यामिण्यपि गुणवचनानां शक्यमिद्य पत्तेश्च– शक्यते हि गुणिदहशक्ताद्रौरादिशब्दात् अ र्शआद्यचा देहविशिष्टजीवग्रहणे सति ततो मतुब्लापेन अन्तर्यामिण्यपि प्रयोगनिर्वाहः कर्तुम । मत्वर्थीयप्रत्य यान्तान् पुनस्तत्मरूपख्य प्रत्ययान्तरम्यानिष्टावपि * दण्डि मती शाला' इत्यादौ तद्विरूपम्य तस्य मंप्रतिपन्नत्वान् । साक्षात् परंपरया वा गुणगतजात्याश्रयत्वेन गुणशक्तिरेव