पृष्ठम्:वादनक्षत्रमाला.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रत्वम्य अवश्याश्रयणीयत्वान् गुणशक्त्या गुणिशक्त्या वा तस्मिन् वर्णवाचिशब्दप्रयागो निर्वहतीति न तत्र शक्त्यन्तरक पनागौरवं प्रमज्यते । अज्विधानं गुणवद्विषयमेव इति नियमो न अभ्युपगम्यते ; किं तु गुणवद्विषयं गुणवद्विशि श्रविषयं च इत्यभ्युपगम्यते । अर्श आदिगणे पठितेन च वर्णशब्देन 'वर्णो वर्णेन' इति सूत्रपठितेनेव गुणशक्तानां वादनक्षत्रमाला । तम्- ठनोबधनम 'शुकुं नगरम' इत्यादिप्रयोगनिर्वाहश्च इत्युभ १ १ १ च शक्यन्तरकल्पनागौरवं प्रसज्यत । तम्मान जीवे परमे श्वरं च विनैव शक्त्यन्तरकल्पनं गुणवचनप्रयोगनिर्वाहान् इति । यन यत्परिणामितया उपादानम् , तस्यैवावस्थाविशेषविशिष्ट परिणामरूपम्य एकदशं प्रति माश्रादाधारत्वं नियतम यथा अन्त:करणस्य म्ववृत्तिं प्रति । न च परमेश्वरः तथा उपादानम् , निर्विकारत्वात् ; किं तु प्रकृत्यधिकरणोक्तन्या प्रपश्चाकारपरिणामिििचच्छक्त्यपृथक्मिद्धाश्रयतया ।