पृष्ठम्:वादनक्षत्रमाला.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ स्थानत: तृणादीनां तद्धारणशक्त्यभावनिर्णयेन च तत्पर्य. पूर्वोत्तरमीमांसा 3अत श्रयत्वं नीलगुणाश्रयत्वं वा नाभ्युपेतव्यमिति न गुणश तया वाचिभ्यां विहितस्याची गुणवत्त्वमेवार्थ: न तु गुणवद्वैशि

परंपरया शुक्रुत्वजात्याश्रयतया निर्वाह्यः । त्वद्रीत्या गुणवनि नला नालक इत्यपि प्रयोगप्रसङ्गान् । तस्मान् गुणे गणिनि च शक्तिभे. दमभ्युपगच्छता गुणवाद्विशिष्टे जीवे तद्विशिष्ट अन्तयामिणि गौरवम । अतः त्वदनुमानं प्रतिकूलतर्कपराहतम्, धारकमात्रस्य साक्षान् आधारतानियमाभावेऽपि उपाः दानतया धारकस्य अस्ति तन्नियम: ; स वॉपादानं च पर. मेश्वर: ; अत: तस्य नीलत्वनीलगुणादिकं प्रत्यांपे साक्षादाधाः