पृष्ठम्:वादनक्षत्रमाला.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वान् । तस्मात् त्वदनुमान प्रातकूलतकबाधत्तम , मदनुमान अथ त्वयादशा [त

  • अक्षरमम्बरान्तधृतः' इति सूत्रे परमेश्वरस्य सर्वाधार

त । न वा गुणशक्यैव घट देहजीवयाश्र नस्य अवश्यं साक्षादेव नीलत्वाद्याधारत्वम् अङ्गीकरणीयम १ ८ ९ अथ चतुदशा नुमानमेव तद्वाधितम्--इति । णविशिष्टं: प्रासादै विशिष्ट नगरे यासकृतैव उक्तत्वान । अत: जीवेऽपि ठाक्त्यन्तरकल्पनं न प्रयागनिवह।

-- तृणावा न्तरितघटादिधारकत्वस्य पुरुषभूतलादिषु पर्यवसानदर्शनात् पुरुषस्य घटादिधारणप्रयुक्तङ्कशोदथेन कूपाच्छादनेषु तृणेषु कूपस्योपरि प्रसारिते वस्त्रं वा घटादिनिधान सति तदनव