पृष्ठम्:वादनक्षत्रमाला.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्यजन्ततया जीवे च प्रयोगनिर्वाहात् । ' अशे आदिभ्यो . ऽच्' इति सूत्रगृहीते अर्श आदिगणे पठितो वर्णशब्द वर्णविशेषवाची, शुकुनीलगौरादिशब्दवत् तेभ्य अज्विधानात शुकृदिगुणवद्रव्यविशिष्टप्रतीतिनिर्वाहार्थम– इति न्यास कृता उक्तत्वात् । अत: शक्तिद्वयकल्पनस्य प्रामाणिकत्वान पूर्वोत्तरमीमांसा अथ द्वादशा तर्कपराहनम , त्वदनुमानमेव तद्वाधितम इति वयोरपि तदाश्रयत्वम अनिच्छतापि स्वीकर्तव्यमिति देहतु दिताक्लप्तधर्मान्तरकल्पनागौरवस्य न प्रसक्ति: एकशक्तिपक्ष - पृथक् शक्तिरभ्युपेतव्या इति शक्तिचतुष्टयकल्पनागौरवम् अनिवार्यम् । अर्श आद्यजन्ततया वर्णितो जीवे शक्ति विना - गुणवद्रव्यविशिष्टप्रतीतिनिर्वाहार्थत्वकल्पनायां प्रमाणाभा