पृष्ठम्:वादनक्षत्रमाला.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११ ८ ७ मिणि च शक्ति: कल्पनीया-इत्येवं शक्तिचतुष्टयकल्पना तत्पर्यवसानदृष्टान्तेनैव अन्तर्यामिाणि सर्वशब्दपर्यवसानव्य अथैकादशी ) तिकूलत्वापत्तेः । न च साक्षात्परंपरासाधारण्येन नीलगुण वैशिष्टयेनैव अन्तर्यामिपर्यन्तं शक्तिरिष्यत इति वाच्यम तथा सति साक्षात् परंपरया वा गुणगतजातिवैशिष्टये नैव तत्पर्यन्तं ठाक्तिरुपपद्यत इति शक्तिद्वयकल्पनश्यापि त्यागौचित्यात । तम्मान अनेकशक्तिकल्पनम्य अप्रामाणि मदनुमान न घटस्य नीलत्वजात्याश्रयत्वमक्ल धर्म परिकल्रय * नीला घटः' इत्यस्य तद्विषयत्वकल्पनान्न क्लप्रम्य नीलगुणवै:ि ष्टयम्यैव गुरोरपि तद्विषयत्वकल्पनं ज्यायः । शक्तिचतुष्टयं तु न प्रसज्यते, गुणे गुणविशिष्टे च ममर्थितेनैव शक्तिद्व येन मर्वनिर्वाहान् । सर्वाधारस्य अन्तर्यामिण: गुणम्येव गुणगतजात्याश्रयतया गुणशक्त्येव अन्तर्यामिणि अर्श अ ।