पृष्ठम्:वादनक्षत्रमाला.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० ६ पूर्वोत्तरमीमांसा ज्ञात अष्टमा द्रव्यस्य नीलत्वजात्याश्रयत्वे स्यादेतदेवम् ; तत्रैव नास्ति श्रयः– इति नियमोऽस्ति, रूपत्वघटत्वादिकं प्रति घटभूत लादीनामाश्रयत्वात् । न च * नीलो घट: ' इति प्रतीति. बलादेव घटस्य नीलत्वाश्रयत्वमभ्युपगन्तव्यम् ; तस्य द्रव्य विषयलुप्तमतुबन्तप्रयोगसमानार्थतौचित्यात् । न हि द्रव्य ल्पनं युक्तम् । अतः शक्त्यन्तरकल्पनागौरवस्य प्रामाणि . कत्वान् मदनुमानं न प्रतिकूलतर्कबाधितम् , त्वदनुमान घटस्य नालत्वाश्रयत्व मा भूत प्रमाणान्तरगवषणा ।

  • नीलो घट : ' इत्यव्यतिरेकप्रयोग एव तत्र प्रमाणम् ; तत्र

नीलशब्दस्य 'नीलो गुण: ' इति प्रयोगसाम्येन नीलत्ववै शिष्टयविषयत्वात् । द्रव्यविषयलुममतुबन्तप्रयोगसाम्येन नीलगुणवैशिष्टयविषयत्वकल्पने 'गौरोऽहम' इत्यादिब्रह्मवि दनुसंधानमूलके प्रयोगे गौरादिशब्दानां गौररादिगुण इव तद्विशिष्ट शारीरे शरीरविशिष्ट जीवे जीवविशिष्ट अन्तर्या