पृष्ठम्:वादनक्षत्रमाला.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ०५ किंतु गुणविशिष्टरूपेण द्रव्यपयन्तस्य मद्भाव । न च * अव्य तिरेकात्सिद्धम' इत्यादिवार्तिकं गुणविशिष्टरूपेण द्रव्यपर्य न्तस्य तस्य सद्भावे प्रमाणम् , तस्य नीलत्वादिजातिविशिष्ट माक्षात्परपरासाधा र ण्यन ५ वृत्तिनिमित्ताश्रयत्वम।त्रम्य शब्द अव्यतिरेकवार्तिकम्य 'नीलो गुणः' इति गुणवन 'नीलो घटः" इति द्रव्यस्यापि गुणगतनीलत्वजात्याश्रयतया यमानत्वेन गुणगुणिनो: अव्यतिरेकान् अभेदात गुण इव द्रब्यऽपि मतुब्लोपं विनैव सिद्धम् । नीलो घटः' इति व्य वहारप्रयोजकम-– इति शङ्कामुद्भाव्य * घटस्य नील :' इति गुणगुणिनोर्भेददृष्टः ' नीलो घटः' इति प्रतीति परंपरया नीलत्वाश्रयविषयेति द्रव्ये नीलगुणवैशिष्टय बुबोधायेिषायां गुणविषयनीलादिशब्दान् मतुप: प्राप्तौ नलापानुशासनम– इति परिहारार्थत्वोपपत्तेः । तम्मान न्वदनुमानं प्रतिकूलतर्कपराहतम् . मदनुमानं च न तद्वा