पृष्ठम्:वादनक्षत्रमाला.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ०४ पूर्वोत्तरमीमांसा च नावता नेष्टसिद्धिः, मतुप्पृकृत्यंशस्य गुणविशिष्ट शक्ति विना तत्प्रातपादकत्वस्य नव्यूढत्वादात वाच्यम्; तन्न तु द्रव्ये प्रयुज्यमानस्यापि नीलादिशब्दम्य तत्तुल्यन्यायेन तथाभूतनीलशब्दान्तरमद्भावे प्रमाणाभावः, मतुब्लोपानु शामनवार्तिकानन्नरं पृवृत्तस्य ' अव्यतिरेकात्सिद्धमिति दृष्ट व्यतिरेक:’ इति वार्तिकम्य तत्र प्रमाणत्वात वार्तिकम • नीलो घटः' इति स्वत एव नीलशब्दस्य दिशब्द:, ' घटस्य नाला गुण : ' इत्यादिव्यवहारदर्शनान् तदर्थ तलोपानुशासनमिति परिहारं दर्शयितुं प्रवृत्तम् । तेन मतुब्लोपं विना द्रव्ये प्रवर्तमानो नीलादिशब्दोऽस्तीति म्पष्टमेव अवसीयत । तस्मात् गौरवस्य प्रामाणिकत्वात् दनुमानं न प्रतिकूलतर्कबाधितम् , त्वदनुमानमेव तद्वाधि