पृष्ठम्:वादनक्षत्रमाला.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वादनक्षत्रमाला । तेभ्यो मतुपः प्रसक्तिरस्तीति तलोपानुशासनं सार्थकमिति चेन्; न, तेभ्य एव लुप्तमतुप्प्रत्ययेभ्यो गुणिप्रतीत्युपपत्तौ म्वतो गुणविशिष्टशक्तियुक्तनीलादिशब्दकल्पने प्रमाणाभा गुणविशिष्टेऽपि शक्तिरङ्गीकरणीया इति चेत्; न ; लुप्तप्रत्ययार्थ लुप्र एव प्रत्यय: स्मृतो बोधयतीति पक्षे तं प्रकृतिर्लक्षयतीति पक्षे च तत्र तेषां शाक्तरनङ्गीकरणीयत्वात् । प्रत्ययलोपस्थले प्रकृतेस्तदर्थेऽपि शक्त्यन्तरकल्पनाभ्युपगमे तादृशस्थले लाघ त्तसंख्याकारककृतीष्टसाधनत्वादिरीत्या प्रकृतिगतसामान्यवि ोषशक्त्युपस्थापितयो: प्रकृत्यर्थलुमप्रत्ययार्थयो: संसर्गप्रती कूलतर्कपराहृतम् , त्वदनुमानमेव तद्वाधितम्- इति षष्ठी ।। मतुब्लोपानुशासनं लुमतुप्रकृत्यंशाम्यैव गुणविशिष्ट श क्तिरम्तीत्यत्र ज्ञापकत्वेन नोपन्यस्तम , येन तदनुशामन्नं तत्प्रनिकूलं म्यान । किंतु द्रव्ये प्रवर्तमानम्य नीलाब्दस्य नीलगुणविशिष्टपर्यन्तप्रतिपादकवम अङ्गीकरणीयम ; न तु नीलत्वाश्रयमात्रप्रतिपादकत्वम– इत्यत्र ज्ञापकत्वेन । न