पृष्ठम्:वादनक्षत्रमाला.djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१ ०२ पूर्वोत्तरमीमांसा नर्कबाधितम , त्वदनुमानमेव तद्वाधितम्- इति चतुर्थी एवं स्नति * नीलो घटः' इत्यस्य नीलत्वजातिविशिष्ट घटः इत्येवार्थः स्यान ; न तु नीलगुणविशिष्टो घटः इति । नीलगुणविशिष्टो घटः इत्येव च तदर्थो वर्णनीयः, मतुबन्तप्रयोगमानार्थत्वावगतेश्च ; नीलगुणविषयनीलिमा दिशब्दगतभावप्रत्ययानुरोधाच; यः शब्दो यद्धर्मविशिष्ट तते ततां भावप्रत्यय: तस्मिन्धमें- इति नियमदर्शनात् । न म्मादनेकशक्तिकल्पनावश्यंभावात मदनुमानं न गौरवलक्षण प्रतिकूलतर्कपराहतम , त्वदनुमानमेव । नीलो घट: ' इति नीलगुणवैशिष्टयविषयप्रत्यक्षावगतार्थतात्पर्येण प्रयुक्तम् नीलो घटः' इत्यस्य नीलगुणवैशिष्टयप्रतिपादकत्वं भवतु नीलशब्दमात्रम्य नीलगुणवैशिष्टयप्रतिपादनसामथ्र्ये तदनु शामनवैयश्र्यापत्तेः । केवलगुणवाचका: ये नीलादिशब्दा