पृष्ठम्:वादनक्षत्रमाला.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौरवं म्यान । अत: पक्षीकृतेयं शक्ति: न नीलगुणविशिष्टवि षया, नीलत्वजातिप्रकारकबोधानुकूलशक्तित्वात् , या नील वजातिप्रकारकबोधानुकूला शाक्ति:, सा न नीलगुणविशिष्ट विषया-यथा तदीयनीलगुणविषया शक्ति: । परमते नी वादनक्षत्रमाला । ११ ८० १ भिन्ना दृष्टान्त: ! मन्मते पक्षीकृतैव शक्ति: गुणविषयत्वा कक्षया न्तत्वप्रयोजका । न तु सर्वथा पक्षादन्यत्रापि इति द्वितीया ।। अनेकशाक्तिकल्पनागौरवं न मदनुमानबाधकम , * नीला घट: ' ' नीलो गुण: ' इति प्रयोगद्वयनिवाहकतया तस्य अभ्युपगम्यत । अत: त्वदनुमानमव ' नाला घटः' इति प्रया गासंभवलक्षणप्रतिकूलतर्कपराहतम-इति तृतीया कक्ष्या । गुणगतनीलत्वजात्यैव प्रवृत्तिनिमित्तन गुण इव द्रव्येऽपि प्रवृत्ति: संभवनेि, लाघवेन साक्षात् परंपरया वा प्रवृत्तिनिमि नाश्रयमात्रम्य शब्दवाच्यताप्रयोजकत्वान् । तम्भात एकयैव शक्त्या प्रयोगद्वयम्यापि निर्वाहात मदनुमानं न प्रतिकूल