पृष्ठम्:वादनक्षत्रमाला.djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुणगुण्येकशक्तिपक्षश्रेयस्त्ववादः ॥ एवं नीलादिशब्दानां गुणगुणिविषयैकानेकशक्तिपक्षौ द् तिौ । अनयोरेकशक्तिपः एव श्रेयानिति निर्णयार्थ कथा प्रस्तूयन गता शक्तिः नीलगुणविशिष्टविषया, नीलगुणप्रवृत्तिनिमित्त केति यावत् , नीलगुणशक्तपद्गतघटविषयकशाक्तित्वात् , या विषया-यथा प्रकृतनीलगुणविशिष्टपरामर्शिन: * स घट: इति वाक्ये श्रुतस्य मर्वनाम्रः शक्ति: । हेतौ नीलगुणश क्तत्वं नीलत्वजात्या प्रवृत्तिनिमित्तेन विवक्षितम् , अत: नी लगुणघटोभयविषयवस्तुपदादिशाक्तौ न व्यभिचार गौरवलक्षणप्रतिकूलतर्कपराहतमिदमनुमानम् , नीलत्व जात्या प्रवृत्तानामत्तन्न नीलगुणे शक्तस्य नालपदस्य नीलगुणेन