पृष्ठम्:वादनक्षत्रमाला.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथाभूतमर्थम् आप्तः पश्यति. तथाभूतार्थबुबोधायेिषया स्म वाक्यं प्रयुङ्गे । श्रोतुश्च वक्तृतात्पर्यमवगच्छत: ततो वा-- क्यात्तथाभूतार्थविषय एव प्रत्ययो भवतीति वस्तुस्थिति: । इह च नीलं घटमवलोकयत: पुरुषस्य नीलगुणविशिष्टद्रव्य विषयिणी बुद्धिः जायते : न तु नीलगुणगतनीलत्वजाति विशिष्टद्रव्यबुद्धि: ; रूपरूपिणो: समानवित्तिवेद्ययो: प्रकार प्रत्यक्षण

7 प्रत्यक्षमूल: 'नीलो घटः' इति व्यवहारः तज्जन्यशाब्द प्रत्ययश्च कथं नीलगुणविशिष्टद्रव्यविषयौ न भवेताम । न च 'नीलो घटः' इति प्रनीते: * नीलो गुणः' इति प्रतीत्य विशेषानुभवस्यापि माम-अङ्गम्याथै मतुन्लेोपमनपेक्ष्य * नीलो घट: ' इति व्यवहारो नीलत्ववैशिष्टयविषय:. नमपेक्ष्य त द्यवहारो नीलगुणवैशिष्टयविषय:– इति कल्प्यतामिति वाच्यम ; मतुब्लोपवार्तिकानन्तरं प्रवृत्तेन “ अव्यतिरेका त्सिद्धमिति चेदृष्टो व्यतिरेकः' इति वार्तिकेन-शुङ्कादि शब्दैरभिधीयमानानां गुणानामव्यतिरेकात् गुण्यव्यभि चारान् शुकुं वस्रम इति गुणिना सहैवाभिधानात शुङ्गादिशब्दशक्त्यैव गुण्यभिधानसिद्धे: मतुब्लोपानुशासनं तथा च