पृष्ठम्:वादनक्षत्रमाला.djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

घट: ' इत्यादिप्रतीतिव्यवहारयो: त्वदभिमतं नीलगुणवि पूर्वोत्तरमीमांसा णीया इति अप्रयोजकं त्वदनुमानम् , मदनुमानं च नाप्रया ना - साक्षात्परंपरासंबन्धाभ्यां गुणगतजातिरेव गुण गुणिनो: नीलादिशब्दप्रवृत्तौ निमित्तमिति सैव नीलिमादि शब्दभागपि भवेन् , तदा * घटस्य नीलिमा ' इतिवत “ घटक परुह्य नीलिमा ' इत्यपि व्यवहार: प्रसज्यत । न चैवं सति मा नीलत्वशब्दभागपि न भवेन इति वाच्यम , न हि वर्णन्द्रढा - ब्देभ्यस्तावपि स्याताम् ; किं तु • तम्य भावस्त्वतलौ' इति सूत्रेण। तत्र च । तस्य ' इति षष्ठीसमर्थमात्रात् त्वतलौ विधी यमानौ गुणवाचिभ्योऽपि नीलादिशब्देभ्यो भवेतामेव । अपि च द्रव्येष्वपि नीलादिशब्दानां यदि नीलत्वादिजातिरेव प्रवृ त्तिनिमित्तं भवेन् , तदा तेभ्यो नीलत्वादिविशिष्टतयैव द्रव्याणां प्रतीतिः स्यात् ; न तु नीलत्वादिविशिष्टगुणविषय तया । तथैव च ते भ्यस्तत्प्रतीतिरभ्यभर्यते ; मतुब्लोपानुशा