पृष्ठम्:वादनक्षत्रमाला.djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पेषु नीलिमादिशब्दसिद्धये गुणविशिष्टषु द्रव्येषु शक्तिरङ्गी कामात अथ द्वादशी ९५ शक्यमत्र लाघवमूलकैकशक्तिपक्षानुमारेण नीलिमादिश ब्दप्रयोगस्य नीलत्वादिजातिविषयतायां इष्टापत्या परिहर्तुम

  • घटस्य नैल्यम् ' * घटस्य नीलत्वम' इति प्रतीतिव्यवहा

राणां विषयैक्यानुभवात् । न च वाच्यम 'पूरणगुणसुहि . तार्थमदव्ययतव्यममानाधिकरणेन' इति सूत्रभाष्ये गुण वाचिना मह षष्ठीममामनिषेधम्य बलाकाया: शौक्ल्यं का गुणवाचिशब्दानां शुकृत्वादिगुणवाचित्वमेव अङ्गीकर्तव्य भावान् 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इत्यादिसूत्रे तैक्ष्ण्यम्- इत्यापि गुणवाचिना स्मह षष्ठीममासनिषधम्य उदाहरणान्तरं दर्शितम ! अब इयं च नीलत्वादिजातिष्वपि त्वया नीलिमादिशब्दोऽभ्युपेय: । अन्यथा तासु नीलत्त्रादि शब्दोऽपि न स्यात् । भावार्थत्वेन त्वतलो: इमनिजाद्यविशे