पृष्ठम्:वादनक्षत्रमाला.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९४ 'नीलो घटः' इत्यादिप्रतीतिव्यवहारयोः नीलादिगुणविशि ष्टद्रव्यविषयत्वमेव न सिध्येत् । दूरे नीलादिगुणानां प्रवृत्ति एवं पूर्वोत्तरमीमांसा यत्वपक्षमपहाय नीलादिगुणविशिष्टद्रव्यविषयत्वपक्षमाश्रयता तीरे गङ्गाशब्दम्य प्रयोगप्रतीत्यो: तस्मिन्प्रवाहत्ववैशिष्टयवि. षयत्वमपहाय प्रवाहसंबन्धितीरत्वविषयत्वमिच्छता गङ्गाशा. न्यायत: स्थितौ कचिलक्ष्यतावच्छेदकेऽपि प्रयोगा. वण वर्णेन' इत्यत्र तु प्रयोगानुस्मारणे द्रव्यलक्षकाणामपि नीलादिशब्दानां ग्रहणं भविष्यति । अतः त्वदनुमानमप्रया जकम् , मदनुमानं नाप्रयोजकमिति । अथैकादशी द्रव्येषु नीलादिशब्दप्रवृत्तौ नीलादिगुणानां निमित्तत्व दि जातीनां निमित्तत्वे तासु तेषां प्रयोगश्च स्यान् , भावार्थ प्रत्ययानां प्रवृत्तिनिमित्तवाचित्वान्– इति दोषसद्भावादेव नीलत्वादिजातिप्रवृत्तिनिभित्तत्वाप्रसत्तेः, तद्भयात् द्रव्येषु न शक्तिर्वक्तव्या । व्याकरणं च नान्यथाकरणीयम; किंतु गुः