पृष्ठम्:वादनक्षत्रमाला.djvu/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गङ्गात्वशब्देन अभिधानप्रसङ्गान । तस्मान्न नीलादिशाब्दानां गुणष्विव द्रव्येष्वपि शक्तिरङ्गीकरणीया । अत एव “ वर्णो वणेन' इति वर्णवाचिनां वर्गवाचिभि: सह ममानाधिकर विशेषेण ग्रहणमिष्यते । तत एव हि द्रव्येष्वपि नीललोहित श्रितत्वेऽपि अवयवगुणेन समुदाय: तथा निर्दिश्यते इति श्वते नातिरक्त गुणिनि गुणे च * श्रेतरक्तस्तु पाटल: ' इति 'गुण शुङ्कादय: पुंसि गुणिलिङ्गास्तु तद्वति' इत्यग्रिमवच - नेन स्फुटीकृतम् । तस्मान् नीलादिशब्दानां द्रव्येष्वपि ठाक्तरवश्यंभावान् नाप्रयाजक मदनुमानम , त्वदनुमानमव अप्रयोजकम– इति । अथ दशमा तत्प्रवृत्तिनिमित्तानां नीलत्वादिजातीनां परंपरासंबन्धेन द्र व्याश्रितत्वस्यापि * नीलो गुण: ' ' नीलो घटः' इत्यादिव्य वहारैकरूप्यानुसारेण कल्पयितुं शक्यत्वान् त्वदभिमत.