पृष्ठम्:वादनक्षत्रमाला.djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पूर्वोत्तरमीमांसा धामपरम् १ लाहतगुणराहतस्य घटादः पाकादन्ना लाहतगु णवैशिष्टयवत् अलोहितगुणम्य लोहितगुणतायाः कचिदपि च न अप्रयोजकम- इति । ष्यज्ञादिप्रत्ययविधिरेव न संभवति । भावार्थे हि तद्विधा नम् : * तस्य भावस्त्वतलौ ' इति भावार्थाधिकारान् । भाव शब्देन च यस्माच्छब्दान् भावार्थप्रत्ययविधानं क्रियते, _५ -

यस्य गुणस्य हि भावाद्रव्ये शाब्दनिवेश: तदभिधाने त्वतलौ–इत्यादिवदद्भि शाब्दविद्भिरपि तथैवाङ्गीकृतत्वाञ्च । न च शक्त्या शब्द प्रवृत्तौ निमित्तस्य शाक्यतावच्छेदकस्यव लक्षणया शब्द शेषान्त इह भावशब्देन ग्रहणमस्त्विति वाच्यम् , तथा सति लक्षणया तीर गङ्गाशाब्दप्रवृत्तिनिमित्तस्य प्रवाहत्वस्यापि ।