पृष्ठम्:वादनक्षत्रमाला.djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९८ पूर्वोत्तरमीमांसा वस्रस्य शुक्रुः इति गुणा भिधानस्य गुणिव्यभिचारदृष्टः केवलगुणवाचकोऽपि शुक्रा प्रामा मतुटला यकत्वावगमान् शब्दशक्तिनिर्णयाभियुक्तवृद्धव्यवहारविरुद्ध म्य लौकिकानामितरस्सारूप्यानुभवस्य प्रमाणीकरणायो गात् । तत्प्रमाणीकरणे लुममतुप्प्रयोगजन्यज्ञानात्यन्तमा रूप्यानुभवबलात् तदन्यस्यापि * नीलो घट: ' इति ज्ञानभ्य गुणवैशिष्टयविषयत्वकल्पनस्यैव उचितत्वात् । 'नीलो घट नीलो गुण : ' ' नीलो घट: – इति प्रयोगयोरेव नीलत्वां सारूप्यम् न तज्जन्यज्ञानयोरिति वक्तुं शक्यत्वात् अव्यतिरेकवार्तिकानुरोधाय * घटरूपस्य नीलिमा '– इत्यादि. व्यवहारप्रसङ्गपरिहाराय च द्रव्येषु नीलादिशब्दानां नीला दिगुणा एव प्रवृत्तिनिमित्ततया स्वीकार्या: । न तु नीलत्वा दिजातय: ; इत्यत: त्वदुक्तदोषप्रसक्त्यभावेन नीलादिशब्दा नां नीलगुणादिविशिष्टषु द्रव्येषु शाक्तरवश्याश्रयणीयत्वान सिद्धं घटादीनां नीलादिशब्दवाच्यत्वसाधकं मदनुमानं