पृष्ठम्:वाग्व्यवहारादर्शः.djvu/९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८९
करोतिना संर्वधात्वर्थानुवादः क्रियते

वर्ततेः!सत्यं:करोति ब्राह्मणः । करोतिरिह शपेरर्थे वर्तते । न चकार भयं प्राप्ते भये महति मारिष ( भा० द्रोण० १०२|२३ ) । अत्र करोतिरनुभवे वर्तते । इदं लतावेश्म विविक्तमत्र ते पादौ करोमि यदि तन्वि ताम्यसि (रामचरिते ४|४६ ) करोमि = संवाहयामि । चक्रुरस्त्रं)महावीर्याः कुमाराः परमाद्भुतम् (भा० आदिं० १३४|२४ ) । चक्रुः = प्रादश्चक्रुः। करोमि कामं कं तेऽद्य प्रवृणीष्व यथेच्छसि (भा० ४|४३७)। व्रीडां न कुरुषे कथम् (भा० सभा० २|४५|१८)। कुरुषे संवेत्थ । भगवंश्चिरेण पात्रमासाद्यते । भवांश्च गुणवानतिथिस्तदिच्छे श्राद्धं कर्तुं क्रियतां क्षण इति (भा० आदिं० ३।११४)। दीयतां मे समय इत्याह । पूषा ते ग्रन्थिं ग्रथ्नात्विति ग्रन्थि करोति । ( आप० श्रौ० १|२|४|१० )। करोति बध्नातीत्य- नर्थान्तरम् । क्रियतेऽभ्यर्हणीयाय सुजनाय कृताञ्जलिः । ततः सांधुतरः कार्यों दुर्जनाय हितार्थिना ( शुक्र० १|१६५ )। क्रियते = वध्यते ! ते सर्वे चक्रुरश्रूणि (हरि० ३।२६।२२) । मुमुचुरित्यर्थः । कामकारेण दण्डं तु यः कुर्यादविचक्षणः ( भा० शां० ८५/२४)। कुर्यात् = प्रणयेत् , धारयेत् । स्मृतस्त्वया पुनर्विप्र करिष्यामि च दर्शनम् ( भा० अनु० १४|६२ )। 'इह करोतिर्दाने वर्तते । तिङन्तान्क्रुञः प्रयोगान् रसंवत्तमेनोदाहरणेन पर्यावंसाययामः । नखान्करोति; कृन्तति, कल्पयतीति तदर्थः । परःसहस्रसंवत्सरात्ययेऽद्याप्येवं ब्रूमो लोकवाचेतीय- मेवास्य रसवत्ता ।

 भूयांसो हृदयङ्गमाः कृत्प्रयोगाः कुञोनेकार्थतां ब्रुवते । अनवसरोद्य तद्व्याख्यानस्य कालान्तरे तद्भवितेति व्याक्षेपो विषह्यः । तथाप्येकद्वान्प्रयोगानप्रदर्श्य न, विरन्तुमीश्महे, अपरितोषात् । कर्मशब्दो व्यायामेपि वर्तते इत्यत्र कर्मबेषाद्यत् इति सूत्रं लिङ्गम् । तत्र कर्मणा सम्पादि शोभि शरीरं कर्मण्यमिति वृत्तिः । कर्म व्यायाम इति पदमञ्जरी । चिकित्सापिं कर्मोच्यतेः। दंशच्छेदः पूर्वकर्मेति श्रूयत इति मालविकाग्निमित्रे । कर्माध्ययने वृत्तमिति सूत्रे कर्मशब्दोऽपचारपर इति पदमञ्जरी । स्तेयमपि कर्म भण्यते । तथा च कृत्वा शरीरपरिणाहसुखप्रवेशं शिक्षाबलेन च बलेन च कर्ममार्गमिति चारुदत्ते प्रयोगः । कारा बन्धनालयो भवति क्रियते बध्यते लोकोऽत्रेति व्युत्पत्तेः । षिद्भिदादिभ्यो्ङ् (पा० ३|३|१०४) इति सूत्रे. कारा वन्धन इति गणसूत्रम् । स्पष्टं करोतिरत्र बन्धने वर्तते । तथा चाञ्जलिं करोतीत्यत्र । मणिकारो' वैकटिक इत्यत्र करोतिः परीक्षायां वर्तते । कर्मण्या क्रोशे कृञः खमुञ् (३|४|२५)। अत्र करोतिरुचारणो वर्तते । चोरङ्कारमाक्रोशति । चोरशब्दमुच्चर्येत्यर्थः । करणमृणं प्रमाणयंल्लेखो भवति । स दत्त्वा निर्जितां वृद्धि करणम् परिवर्तयेद् इत्यत्र मानवे धर्मशास्त्रे (८|१५४) यया । कृत्याशब्दः


१: अयं निबन्धो लवपुरे सरस्वतीसमाजे वाचितः ।