पृष्ठम्:वाग्व्यवहारादर्शः.djvu/३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
३१
शेषे षष्ठी

शेषे षष्ठी'

 क्वचित्कारकस्याविवक्षा सम्बन्धत्य चैव विवक्षा । त्वया तु मम न श्रुतम् (भा० आदि० १५७|२६ ) यथा वा मातुः स्मरतीति । मातृसम्बन्धिस्नेहादिकं स्मरतीत्यर्थः। यदा कश्चिन्मातृविश्लेषदुःखमश्नुवानः शिशुमपरं वाऽम्बया सस्नेहातिरेकं लाल्यमानं सदयं वाऽवेक्ष्यमाणमालोकते तदा मय्यप्य म्बैवमाचरदिति भवति तस्य मातुः स्मरणम् । यदा चाऽकृत्या संवांदिनीं योषां रथ्यया यान्तीं निशाम्य सादृश्यप्रत्ययेन प्रतिबुद्धसंस्कारो मातरमेव स्मरति साक्षात्, मातृमूर्तिरेवास्योपतिष्ठते चेतसि, तदा भवत्येव कर्मकारक- स्यावकाशः । एवमन्यत्रापि । शुकनासस्यापि मनोरमायां तनयो जातः । अन्यत्र जनकस्य कर्तृत्वेऽपादानत्वे ‘ या सत्यप्यत्र तदविवक्षायां कस्येत्याकाङ्क्षायां शेषे षष्ठी । एवमेव क्षेत्रमन्यस्याधिं कृत्वा किमपि गृहीत्वा पुनरप्यन्यस्याधाय किमपि गृह्णातीति मिताक्षरावाक्येऽधिकरणस्याविवक्षायां शेषे षष्ठी । प्रियः सुकृत्प्रिय इन्द्रे मनायुः प्रियः सुप्रावीः प्रियो अस्य सोमी (ऋ ४|२५|५) । अत्रैकत्राधिकरणविवक्षया सप्तमी ‘श्रूयत इन्द्र इति, अपरत्र सम्बन्धमात्रविव- क्षायामस्येति षष्ठी । व्यायामक्षुण्णगात्रस्य पद्भ्यामुद्वर्तितस्य च । व्याधयो नोप सर्पन्ति वैनतेयमिवोरगाः ॥ इति काशिकायामुद्धारे व्याधयो व्यायामक्षुण्ण- गात्रस्य पुरुषस्य सन्निधिमपि नाधिगच्छन्ति, संस्पर्शनन्तु दूरापेतमिति विवक्षया शेषे षष्ठी । तुरीये तु चरणे कर्मविवक्षातो द्वितीया। प्रायेण नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः। मातॄणां च कनीयांस इत्यत्र रामायणीये (१।६१।१९) वाक्येऽप्येकत्रा धिकरणविवक्षया सप्तमी, अपरत्र कारकत्वाविवक्षया षष्ठी । ।

 प्रभ्वादीनां योगे चतुर्थी षष्ठी च दृश्येते । तत्रालमर्थे चतुर्थी, स्वाम्येऽधिकारे वा षष्ठीति विवेकः। प्रभवति मल्लो मल्लायेत्यवालमर्थे चतुर्थाः, प्रभवति स्वस्य कन्यकाजनस्य महाराज इत्यत्र मालतीमाधवे स्वाम्ये षष्ठ्या दर्शनात् । विधिरपि न येभ्यः प्रभवति इति भर्तृहरिप्रयोगे त्वलमर्थता कथञ्चित्समर्थनीया । स्वाम्ये सप्तम्यपि दृश्यते । प्रभवन्त्योऽपि हि भर्तृषु कारणकोपा मनस्विन्य इति मालविकायाम् । प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्तत इत्यत्र मनुवाक्ये त्वलमर्थेऽपि षष्ठी । प्रभवत्यनुशासने देवी इति वेणीसंहारेऽलमर्थेऽपि सप्तमी । भारतेऽपि तत्रार्थे सप्तमी दृश्यते। तद्यथा--न हि तेजस्विनां शापास्तेजःसु प्रभवन्ति वै । इति ( अनुशासने, ८५॥१५॥ )।

 फलानां सुहित इति करणेः शेषविवक्षया षष्ठी । शेषविवक्षैव च नियता सुहितार्थयोगे करणस्येत्याहुरिति कामसूत्रटीकायां जगद्धरः । पूरणगुणसुहितार्थ-