पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१८०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७६
वाग्व्यवहारादर्शः

६४९-इति पृष्टाऽगजा तेन प्रेरिरद् विजयासखीम् ।
    सा चाह श्रुणु भो विप्र गिरिराजसुता ह्यसौ ।
६५०-प्रकुप्य विविधाः शक्तीः पार्वती समसर्जयत् ।
६५१–शिला च सा । खेरीमठेषु तद्वार्ता-स्मृतिमद्यापि यच्छति (राजत० १|२७५)।
६५२–अवतमसभिदायै भास्वताभ्युद्गतेन ( शिशु०.११|५७ ) ।
६५३-जातः कमलदेव्या यः श्रीमाञ्शक्र इवादितेः ( राजत० ४।३७२) ।
६५४-राज्याभिषेकं संभूय तत्रत्या ब्राह्मणा ददुः (राजत० १|३८५ )।
६५५-अमुना सस्यपालेन कान्दिशीकाः कृता वयम् (राजत० १|२३३ )



६४९- अगजा (पार्वती) तेन शिवेन पृष्टा विजयां सखीं (प्रैरिरद् इत्येवं
       वक्तव्यम् । यथा शिंशपा वृक्ष इत्यत्र समासो न भवति तथात्रापि
       नेष्यते । कस्मान्नेष्यत इति चेदुच्यते । यत्रोभे समानाधिकरणे पदे
       विशेषणं विशेष्यं च भवतस्तत्रैव विशेषणं विशेष्येण बहुलमित्यनेन
       समासो भवतीत्येतदभिप्रायकं सूत्रे बहुलग्रहणं करोति । शिंशपात्वं
       वृक्षत्वं न व्यभिचरति, नहि वृक्षत्वव्यतिरिक्त शिंशपात्वं नाम
       किंचिदस्ति । तेन शिंशपा विशेषणं न । वृक्षत्वं तु शिंशपात्वं
       व्यभिचरत्येव, शिंशपाया व्यतिरिक्ता अपि वृक्षा उपलभ्यन्ते यतः, तेन
       वृक्षो विशेषणम् । उभयोः शिंशपावृक्षयोर्विशेषणविशेष्योभयरूपता
       नास्तीति समासस्य विषयः । एवं प्रकृतेपि योज्यम् ।
६५०- समसर्जयदित्यपोह्य असृजदिति सृजेरनुपसृष्टस्य प्रयोग आस्थेयः।
       सम्पूर्वः सृजिः संगमने सम्पर्चने रूढ इति नाविदितं विदाम् ।
६५१- अन्यत्र राजतरङ्गिण्याः स्मृतिं यच्छतीति व्यवहारस्यानुपलम्भः तेन
      नासमभ्युपेयो भवति । तद्वार्तामद्यापिं स्मारयतीत्येव व्यवहारानुगम् ।
६५२– कविनाऽवतमसमित्यस्थाने प्रयुक्तं। क्षीणेऽवतमसं तम इत्यमरः पठति ।
       कविरस्यामरवचनस्यानभिज्ञ इति नावकल्प्यम् । स्खलनधर्माणो मनुष्या
      इत्येव शक्यं वक्तुम्। विशेषानादरेण सामान्यमेव ग्राह्यमिति मल्लिनाथः ।
      परं विशेषानादरः कस्मादिति पृच्छा दुष्प्रतिवचा ।
६५३- कमलदेव्यां जात इत्येव परम्परीणो व्यवहारः तमतिक्रामति
      प्रचरद्भाषामनुकुर्वन्कविः ।
६५४- राज्याभिषेकं ददुरित्यप्यागन्तुकोऽसाम्प्रदायिको वाग्व्यवहारः । संस्कृते
      वाङ्मये नैकत्राप्येष समाश्रितः पूर्वैः सूरिभिरिति नायमादृत्यः । राज्ये
      (राज्येन वा ) कश्चित्तदर्होऽभिषिच्यते तादृशं तमभिषिञ्चति वेत्येव
       संस्कृते भाषितभङ्गी । न चाभिषेकस्तिलको भवति यः प्रदीयेत ।
       राजीकरणे तिलकक्रियाप्यन्तर्भवतीत्यन्यदेतत् ।
६५५- कान्दिशीकशब्दप्रयोगोऽस्थाने । कान्दिशीको भयद्रुत इत्यमरः । अत्र तु
       कामप्य निर्वाच्यां दिशं गमिताः विषमस्था इत्यत्रर्थे प्रयोगः । कां दिशं
       व्रजामीत्याकुल इत्यमरोद्धाटनेत्त्वामी ।