पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५७
व्यवहारव्यतिक्रमांस्तत्परीहारश्च

५१४-कौसल्ययाऽसावि सुखेन रामः प्राक् कैकयीतो भरतस्ततोऽभूत्। (भट्टौ १|१४|)
५१५–मायिकेस्मिन्सर्गे किं लौकिकाः किं परीक्षकाः सर्वेऽपि
   प्राणिनो दुःखं प्रतिकूलतया वेदयन्ते ।
५१६-पिपासायां लग्नायां सर्वस्य सलिलमिष्टं भवति ।
५१७–यदेवोप्यते बीजं तदेव कृत्यते न ततोन्यत् ।
५१८-महाराजेन दांनपत्त्रेस्मिन्हस्ताक्षरं कृतमिति नेदमप्रमाणम् ।
५१९-सा लक्ष्मीर्ययोपविधत्ते परेषाम् ।
५२०–हर्तुर्याति न गोचरं किमपि शं पुष्णाति सर्वात्मना
    ह्यर्थिभ्यः प्रतिपाद्यमानमनिशं प्राप्नोति वृद्धिं पराम् ।
    विद्याख्यमन्तर्धनम् ।



४१४—यद्यपि जनिक्रियायाः माताऽधिकरणं मता, कौसल्यायां
    रामोऽजायतेति व्यवहारात् , तथापि प्रसवक्रियएयां तस्याः
    कर्तृत्वं न वार्यत इति कौसल्ययेत्यनुक्ते कर्तरि तृतीया
    नासाध्वी । केकयीत इत्यत्र तु भवनक्रियां प्रति
    मातुरधिकरणता प्रसिद्धाऽप्रतिषिद्धेति सप्तम्यास्तसिः
    सार्वविभक्तिकः ।
५१५-मायिक इत्यबिद्याकार्यमुच्यते, तेन नात्र किमपि दूषणम् ।
    लौकिकाः स्युः परीक्षका वेति वक्तव्यम् ।
५१६-पिपासयां जातायामिति वक्तव्यम् । अत्रार्थे लग्नशब्दोऽशक्तः।
   लोकभाषायाः अनुकुर्वन्नेवं प्रयुङ्क्ते ।
५१७- तदेव प्ररोहतीति वक्तव्यम् । एवमेव पूर्वे व्याजहुः ।
   बीजस्य परिणामे फले लक्षणए चेदिष्टा, लूयत इति वक्तव्यम् । न हि कृतिस्तद्विषयः । प्रतिनियतविषयाः शब्दाः
५१८-हस्ताक्षरं कृतम्, इत्याधुनिको वाचां मार्गः। पूर्वे तु
   महाराजेन स्वहस्तौ दत्त इत्येवं प्रयुयुजिरे ।
५१९–ययोपकुरुत इत्येव युक्तं वक्तुम् । विपूर्वो धाञ् करोत्यर्थमाह,
   उपपूर्वस्तु स उपक्रियां नाहं । शब्दशक्तिस्वाभाव्यात् ।
५२०-ह्यर्थिभ्य इत्यत्र हि शब्द आदौ प्रयुक्तः । स दोषः । हि शब्दो वाक्यादौ न दृश्यते कविकृतिष्विति विदितं विदाम् ।