पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५८
वाग्व्य्वहारदर्शः

५२१- आश्रयामि यदि कल्पपादपं
       सोपि याति सहसावकेशिताम् ।
       मादृशां नयनकोणगोचरः
       सागरोऽपि मरुभूमिसोदरः ॥
५३२- उपरिष्टात्प्रेमाणं प्रदर्शयसि, हृदये च हालाहलं विषं धत्से किमेतत्सदृशं
      तेऽभिजातस्य ।
५२३-निरन्तरं वर्षता देवेन कदर्थिता यात्रिणोऽवग्रहं याचन्ते ।
५२४-तान्हसन्ति खलु चम्पकद्रुमाः फुल्लदम्भतः ।
५२५-परब्रह्मणि प्रणते सर्वे देवाः प्रणता भवन्ति ।
५२६-तदानीं सर्वेयं भारतभूश्चन्द्रगुप्तस्य सम्राजोधिकारेऽवर्तिष्ट ।
५२७-एतद्देशस्वातन्त्र्यप्रतिलब्ध्यै श्रीसुभाषः प्राणानपि पणेऽदधात् ।
५२८-पूर्वस्मात् खञ्जस्य मृगेन्द्रस्य सम्प्रति मेरुदण्डोपि विशीर्णः ।



५२१- सोदर्यः समानोदर्यं इति वा वक्तव्ये यत्सोद इत्याह
      तत्रास्य समानार्थकः सहशब्दोभिप्रेतः , तस्य बहुव्रीहौ
      पाक्षिकः सभावः सुलभः । तेन नात्र किञ्चिद् दुष्यति ।
      अकृते सभावे सहोदर इति बहुलं प्रयुज्यते । ‘तं तु देशं
      न पश्यामि यत्र भ्राता सहोदर इत्यत्र श्रीरामायणे
      यथा ।
५२२- उपरिष्टादित्यपहायं बहिरिति प्रयोज्यम् ।
५२३- अवग्रहोऽवग्राहश्च वर्षप्रतिबन्धेऽनावृष्टौ वर्तते । विरामं
     याचन्त इति तु वक्तव्यम् । तद्धि विवक्षितम् ।
५२४- फुल्लदम्भत इत्यत्र फुलमिति कुसुमपर्यायवेन प्रयुक्तम् ।
    फुल्लमिति तु
    विकसितमाह लोध्रकुसुममिव प्रफुल्लमित्यत्र यथा ।
५२५-यद्यपि गुरं नगतीत्यादिषु’ नमिः सकर्मको दृष्टस्तथापि नतः
    प्रणतः, आनत इत्यादिषु निष्ठा कर्तरि दृष्टा ।
    एवञ्जातीयको व्यवहारः । तेन परब्रह्मणि प्रणतं इत्युक्ते परं
    ब्रह्म स्वयं प्रणन्तु भवतीत्यनिष्टार्थप्रतीतिर्जायते,
    सा मा जनिष्टेति परब्रह्मणि नमस्कृते इति वक्तव्यः। सर्वे
    देवा नमस्कृता भवन्तीति च ।
५२६-यथास्थिते न दोषविशेषः । चन्द्रगुते सम्राज्यध्यभूत् इति तु
   ज्यायान् सन्दर्भणविधिः ।
५२-प्राणानामपणिष्ठेति वक्तव्यम् , प्राणान्पणी चकारेति वा ।
४२८-पूर्वम् इति वक्तव्यम् । तच्च क्रियविशेषणम्। पञ्चम्या
   नार्थः ।



       १. वर्षविराममभिप्रैति ।