पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१६०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५६
वाग्व्यवहाराद्शः

५०६- स्वानि वर्णाश्रमकर्माणि मल्लक्ष्येणैव प्रवर्तयेत्यनुशास्ति गीतास्वर्जुनं कृष्णः ।
५०७- यत्र भूभागे एकजातेरेकधर्मस्य
       समानसभ्यतासंस्कृतिमाषाणां च जना
       वसन्ति स भूभागस्तज्जाते राष्ट्रमुच्यते ।
५०८- अवलोक्य स्तनौ वध्वां गुञ्ज़ाफलविभूषितौ ।
       निश्वस्य रोदितुं लग्ना कुतोा व्याधकुटुम्बिनी ।
५०९- क्लीबपर्यायवचनंस्तृतीयप्रकृतिरिति वा साधु स्यात्
      तृतीयाप्रकृतिरिति चेति विवेचय ।
४१०- श्रीमधुसूदनसरस्वतीपदोऽपि भक्तिंरसतत्वं विस्तरेण
      व्यवर्णयत् ।
५११- इन्द्रदत्तो देवदत्तस्य वक्षसि प्रहरति विशिखेन ।
५१२– पञ्चकृत्वः पचतीति भवति, पञ्च पाका इति च, उत्तरत्र
      कृत्वसुच्कुतो न ?,
५१३- रुणाद्धि मौनस्य मिषेण वाणीम् । ( नैषधे ३|३०).



५०६– ममोद्देशेन, मामुद्दिश्यैवेति वा प्रयोज्यम् ।
५०७- यत्र भूभागे सजातयः सधर्माणः समसभ्यतासंस्कृतिभाषा
     लोका वसन्ति स भूभागस्तेषां राष्ट्रमुच्यते इत्येवं वक्तव्यं
     व्यवहारानुगमाय । लोकानां सभ्यतादयों भवन्ति न तु
     सभ्यतादीनां लोकाः । प्रधानं लोका उपसर्जनं
     सभ्यतादयो गुणा:।
५०८- प्रवृत्तेत्यर्थे लग्नेति पदमशक्तम् | लग्नमित्यासक्तुमाह ।
५०९- उभयं साधु । तृतीया प्रकृतिरित्यसमासः । पुंस्त्रियौ द्वे
     प्रकृती भवतः । नपुंसकं तृतीया प्रकृतिरुच्यते । समासे
     तु तृतीयप्रकृतिरित्यपि ।
     पुंवत् कर्मधारयजातीयदेशीयेष्विति पुंवद्भावः ।
५१०- उत्तरपदं पादशब्दो (चरणशब्दोपि ) बहुत्वे प्रयुक्तः
     पूजावचनो भवति
     नत्वेकत्वे । सरस्वतीपादा इति तु वक्तव्यम् ।
५११- देवदत्तं वक्षसीत्येवं वक्तव्यम् । यद्यप्यङ्गाङ्गिभावे
     सम्बन्धेऽङ्गिनोः देवदत्तादेः
     षष्टीष्यते, तथापि प्रहरणक्रियायाः कर्मत्वं तत्रेच्छन्ति
     व्यवहारकोविदाः’
     अकीर्तिते चाङ्गेऽधिकरणत्वम् । ऋषिप्रभावान्मयि .
     नान्तकोपि प्रभुः प्रहर्तुं
     किमुतान्यहिंस्त्रा इत्यादिषु तया दर्शनात्।
५१२- क्रियाभ्यावृत्तिगणने कृत्वसुज्विहितः, न तु क्रियामात्रगणन
     इति हेतोः ।
५१३– मौनमेव मिषः, तेन मौनमिषेणेति समासेनं वक्तव्यम्;
     मौनेन मिषेणेति व्यासेन वा । षष्ठ्या नार्थः भेदप्रतीतेः।