पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३
व्यवहारव्यतिक्रमास्तत्परीहारश्च

८७-साधैकशतवर्षाणि दासत्वे भयदे स्थिता. नतरां निर्वृतिं प्रापन्नाय भारतभूमिजाः|
८८–यदि पुरुषो दिवं गतायां पत्न्यामपरां वोढुमर्हः किमिति स्त्री नापरं पूरुषं वोढुमर्हेत् ।
८९–पारस्परिकः कलहः कुटुम्बिनां नाशायैव भवतीति किमु
   वाच्यम् ।
९०-सा नाम राष्ट्रवाग् भवितुर्महति या सर्वेषां कृते सममुपयुक्ता
   स्यात्।
९१-मातरि संस्कृते वाचि विद्यमानायां कथं नाम
   हिन्द्याद्यास्तद्दुहितरस्तत्पदमभिषेक्तुमर्हेयुः।
९२–यथा प्राचि काले इह देश आचारप्राधान्यमासीतथेदानीमपि ।
९३–यदि नाम तत्तद्ग्रन्थाध्यापनं संस्कृत एव भवेत्तदा च्छात्रा
   बहूपकृताः स्युः ।
९४–यदि वयमप्यत्र न प्रणिदध्याम विकारं च
   परमार्थतो न विद्याम तदा कोऽन्योत्रवधास्यति ।



८७-एकशतमित्येकाधिकं शतमित्यर्थं रूढम् । तेन सार्ध शतं
   वर्षाणीति व्यासेन वक्तव्यम् ।
८८-स्त्री नामोह्यते न तु वहति । वहनस्य पुरुषकर्तृकस्वस्य
   प्रसिद्धेः। तेन नापरं पतित्वे वरीतुमिति युज्यते वक्तुम् ।
८९-परस्परं कलह इत्येव शोभनं वचः ।
   पारस्परिकशब्दस्याधुनिकैः कल्पितत्वात् ।
   न हि यतस्ततस्तद्वितमुत्पद्य नूत्नाः शब्दा निर्मेया
   वैयाकरणत्वं च स्वस्य प्रख्याप्यम् ।
९०-उपयोगवती, उपयोगिनी, औपकोरिकीति वा प्रयोज्यम्।
   उपयुक्तेति तु गृहीता, आत्ता, विनियुक्तेति वा भवति ।
९१-तत्पदेऽभिषेकमर्हेयुरित्येवं वाच्यम् । न हि पदं
   नामाभिषिच्यते, किं तर्हि पदे कश्चित्तदर्होऽभिषिच्यते ।
९२-अत्र प्रागित्येव पर्याप्तम् । काले इत्यनेन नांर्थः ।
   एवमन्यत्रापि प्रातःकाले सायंकाल इत्यादौ कालशब्दोऽप्रयोज्यः ।
९३-संस्कृतेन भवेदित्येव साधु। वाग्घि करणं द्वारमध्यापनस्येति
   तृतीयैव युक्ता। यद्वाचाऽनभ्युदितमित्यादिषु तथा दर्शनात् ।
९४-प्रणिदध्यामेत्यत्र मन इति कर्मापेक्ष्यते । केवलस्य
   चिन्तनेऽप्रयुक्तेः । बाढं ल्युडन्तस्य तत्रार्थे तदन्तरापि प्रयोगो
   दृश्यते । तदेतच्छब्दस्वाभाव्यम् ।



१.-मनो दधाम ।