पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१०८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४
वाग्व्यवहारदर्शः

 ९५-गुरुणा कुशलप्रश्ने कृते सति तमित्थमुत्तरयति दिलीपः ।
 ९६-एतच्छुत्वा मुखं विकृत्य नासां संकोच्य स सदर्पमुदतरत् ।
 ९७-दिलीपस्य सुदक्षिणाया रघुर्नाम पुत्ररत्नमजनि।
 ९८-कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रक ! (श्रीरामायणे ).
 ९९–प्रायः पञ्चसहस्त्री शरदां व्यतीयाय यदा कुरुपाण्डवानां भारतोपनिबद्धः संगरो
     बभूव ।
१००-विदितमेतद्विदुषां संस्कृतरत्नाकरोऽयं सप्तत्रिंशद्वर्षेभ्य आरभ्य साहित्यजुघः
     प्रीणयन्वर्तते ।
१०१-भवद्विधानां साहाय्ये निर्भरमादधतो वयमिह कर्मणि प्रवर्तामहे ।



 ६५-गुरुणा कृतं कुशलप्रश्नमुत्तरयतीति वक्तव्यम् । भावलक्षणयाः सप्तम्या नैष
     विषय इति पूर्वार्द्धे सविस्तरं निगदितमिति तत एवावधार्यम् ।
 ९६-तृ प्लवनतरणयोरुत्पूर्वः पारगमने वर्तते न तु प्रतिवचने ।
    तेनोत्तरशब्दात्तत्करोतीत्यर्थे णिचि लङि ‘उदतरयत्’ इति साधु स्यात् । अटि
     कर्तव्य उपसर्गः पृथक् क्रियते ।
 ९७-दिलीपात् सुदक्षिणायामिति व्यवहारः। सम्बन्धमात्रविवक्षायां दिलीपस्येति
      षष्ट्यपि नासाध्वी । पूर्वार्द्धे चायं विषयः कारकाधिकरणे वैतत्येन निरूपित
      इति तत एव विशेषोऽवसेयः ।
 ९८–मयेति करणविवक्षया तृतीया । करणविवक्षा चैवंजातीयके विषये नान्यत्र
      दृष्टेत्युक्त्वा वाचि स्वतन्त्र महर्षय इति भूयोविमर्शं विरमयामः ।
 ९९–यदा यस्मिन्काले इत्यनर्थान्तरम् । यदेति पूर्ववाक्येनाभिसम्बध्यत उत्तरवाक्येन
    वा । उभयथापि विवक्षितोर्यो न गम्यते । यदा पञ्चसहस्रया शरदां
      व्यत्ययोऽभूतदा संगरोऽभूदिति नतरां विवक्ष्यते । अयं च शरद्व्यत्ययः
      किंसम्बन्धिक इति नोच्यते । संगरसम्बन्धी चासौ न भवति । संगरो हि
      स्वतन्त्रो व्यतिकरो वर्ण्यते सति तस्मिञ्छरद्व्यत्यये । तस्मादद्य प्रायः पञ्च
      सहत्री शरदां कुरुपाण्डवानां संगरस्य ‘भूतस्येति वक्तव्यम् । इतपञ्चसु
      शरत्सहस्त्रेष्विति वा वाच्यंम्। एंवं शिष्टव्यवहारोऽनुसृतो भवति ।
१००-आरभ्ययोगे . भाष्यकारादिप्रयोगात्पञ्चमी साध्वी ! व्यवहारस्तु दुष्यति ।
      व्यवस्थायां वर्तमान एवारभ्यशब्दः पञ्चमीं प्रयोजयति । इह व्यवस्था
      नार्थः । सप्तत्रिंशद्वर्षाणिः हि प्रीणनक्रिययाऽभिव्याप्तानीति तंतोऽत्यन्त
      संयोगे द्वितीयेष्यते । तेन सप्तत्रिंशतं वर्षाणीति वक्तव्यम् ।
      अयमित्यस्यानन्तरमद्यशब्दः प्रयोक्तव्योर्थाभिव्यक्तये ।
१०१- निर्भरशब्दो भरेण संमानार्थः। साहाय्यमवलम्बमिच्छन्तः, साहाय्ये लम्बमानो
      इति वा वक्तव्यम् ।



१. लम्बमाना इत्यर्थो विवक्षितः ।