पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२
वाग्व्यवहारादर्शः

७९–अद्यापि. सामयोऽसाविति निशम्य चिन्तितं मे चेतः ।
८०-इयं-हृदयसंकीर्णता नाम । नेयं सम्भाव्यते त्वयि ।
८१ -एकसत्तात्मके राज्ये प्रजाः स्युरुपपीडिताः।
८२–प्रीत्यां च सहयोगे च राष्ट्रस्य संश्रयो भवति ।
८३-यत्र प्रजायाः प्रजया प्रजायै च शासनं भवति तद्रामराज्यमिति तद्विदः ।
८४-न तत्र समाजभयं न शासितृभयमिति सुखैकवसतिस्तद्धाम भवति ।
८५-सततं सहसंवर्धिताः सहोषिताः सतीर्थ्याश्च वयमिति भवत्स्वस्मासु च को विशेषः ?
८६-तदपि क्रदनं भवत्यत्राह्यं च यत्रान्यायार्जितं किमपि संगतं भवति ।



७९-चिन्ता-सञ्ज्ञाताऽस्येति चिन्तितमिति शक्यव्युत्पत्तिकोप्ययं शब्दोत्रार्थं पूर्वैः
    सूरिभिरप्रयुक्त इति संचिन्तमिति वक्तव्यम् । चिति स्मृत्यामित्यस्मात् क्ते तु
    चिन्तितं में चेत इत्यस्य चिन्ताकर्म चिन्ताविषय इत्यर्थः स्यात् । सकर्मकः
    स धातुरिति कर्मणि निष्ठा वेदितव्या । कर्मणोऽविवक्षायां वा भावे निष्ठायां
    चिन्तितं मे चेतसेति साधु स्यात् ।
८०-संकोचे क्षुद्रतायां वा संकीर्णतेत्यशक्तम् । संकीर्णे संकरवृत्प्रकीर्णमिति
    यावत् । लोकभाषायां तु कामं क्षुद्रुतां संकीर्णतां व्यवहरन्ति ।
८१-एकसत्तात्मक इति पदे सत्तापदं शक्त्याभिधायीत्यभिमानः । संस्कृते
    नायमस्यार्थ इत्यभ्युपगमः । तेन चिन्त्योयं व्यवहारः । एकाधिकारिणि राज्य
    इत्येवं न्यासोऽनवद्यः स्यात् । एंकाधिकारिके राज्य इति वा शेषाद्
    विभावेति कपि समासान्ते ।
८२-संश्रयणं संश्रीयत इति वा संश्रयः ।उभयथापि प्रीत्यामिति सहयोग इति च
    सप्तम्यौं नोंपपद्येते । प्रीतिः सहयोगच राष्ट्रस्य संश्रय इत्येवं व्यवहरणीयम् ।
८३-जनवचनः प्रजाशब्दः स्त्रियां भूम्नि प्रयुज्यते प्रायेणेत्युक्तमधस्तात् । तेन
    प्रजानामित्यादि वक्तव्यम् ।
८४ -सुखस्यैका वसतिर्निवासस्थानमित्यर्थे न कश्चिदोषः ।
८५-भवतामस्माकं च को विशेष इत्येवं वक्तव्यम् । भेदे षष्ठ्येव व्यवहारानुगेति
    वाग्योगविदः । तव च मम च समुद्रपल्वलयोरिवान्तरम् इति मालविकायां यथा ।
८६-अन्यायार्जितेन यत् संगतं भवतीति वक्तव्यम् । संगतं संपृक्तम् ।



१. हृदयक्षुद्रतामभिप्रैति ।