पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१०३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९९
व्यवहारव्यतिक्रमास्तत्परीहारश्च

५२-दीर्घनिद्रायां प्रसुतोऽयं-देशः कदा नु जागरिता ।
५३-अहो सुन्दरी प्रकृतिः । सुवासिनी वधूरिव प्रियङ्करैषा ।
५४-य इमे मनागपि परकृतमपकृतं न सहन्ते तेऽहिंसाव्रतिनः
   कथमुच्यन्ते ।
५५–क्षमा विक्रमस्यालङ्कारः परमोत्तम इति भण्यते ।
५६-इदं नृशंसं कर्म यत्कदर्थनं कुशानाम् ।
५७-प्रतिशोधभावनासंम्पर्केणैव दुष्यत्यहिंसा ।
५८–न हि हिंसयैव जातु कश्चिज्ज्यायसो हिंसकात् सिद्धेिमवाप्नोति ।
५९-नैराश्यं परमं सुखसित्यद्यापि निष्क्रियं वचनं मुनीनाम् ।
६०-न द्विष्याद्भूतमात्रेण महाजनेन जनेन वा ।



५२-दीर्घं निद्राणः । (चिरं प्रसुप्तः ) इति वक्तव्यम् ।.दीर्घनिद्रायामिति सप्तमी
    बाढं दुरुपपादा। यदि चावश्यं सप्तमी प्रयोक्तव्या तदा दीर्घनिद्रायां
    वर्तमान इति वाच्यम् ।
५३-प्रकृतिरिति जगन्निदानं यत्साङ्ख्याः प्रधानमित्याचक्षते । सा चात्मेव
    सूक्ष्माऽतीन्द्रियेति न दृष्टेर्गोचरः। यद् दृश्यते सा विकृतिः, स सर्गः । तेन
    अहो सुन्दरः सर्ग इति वक्तव्यम् ।
५४-अहिंसायां व्रतमहिंसाव्रतम् । तदस्त्येषामित्याहिंसाव्रतिन इति मत्वर्थीय इनौ
    सिद्धम् । व्यधिकरणबहुव्रीहिस्वीकारे त्वहिंसाव्रता इत्येव शोभनम् ।
५५-परमोत्तमे इति पर्यायौ। तत्पर्यायाणां पर्यायत्वं यत्पर्यायेणाथं ब्रुवन्तीति ।
    आतश्च पर्यायवचना। इत्युच्यन्ते । तेन परम इति वोत्तम इति वा भणितव्यम् ।
५६-नॄन्शंसति हिनस्तीति वृशंसो घातुक उच्यते । (धातूनामनेकार्थत्वा
    च्छंसतिरिह हिंसायां वर्तते ) । इदं च पुरुषविशेषणं भवति न कर्मविशेषण
    मिति व्यवहारः । तेन नृशंसस्य कर्मेति वक्तव्यं नृशंसत्यमिति वा ।
५७-यद्यपि वैरशोधनं वैरनिर्यातनमित्यनर्थान्तरं प्रसिद्धं तथापि प्रतिशोधशब्दः
    शोधनशब्दो वा तत्रार्थेऽप्रसिद्ध इति परिहार्यः ।
५८-ज्यायसि हिंसके सिंध्यतीत्येवं वक्तव्यम् । ज्यायांसं हिंसकमासाद्येत्यर्थमाश्रित्य
    तु सर्वे यथास्थितं समञ्जसम् । तत्र ल्यब्लोपे कर्मण्युपसंख्यानमिति पञ्चमी ।
५९-अननुष्ठितमननुवृत्तमनाचरितमिति वा वक्तव्यम् । क्रिययांऽसहचरितमिति
    वा । निष्क्रियं निश्चेष्टं भवति ।
६०-द्विष अप्रीताविति संकर्मकः । तेन न भूतमात्रं द्विष्यादिति वक्तव्यम् ।
{{rule|15em|align=left}
१. वैरशोधनमभिप्रैति । २. अननुष्ठितमिति विवक्षति ।