पृष्ठम्:वाग्व्यवहारादर्शः.djvu/१०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००
वाग्व्यवहारादर्शः;

६१-प्रजाया अपत्यनिर्विशेषं शासनमनुशासति शास्त्रकाराः
६२-परार्थे प्राणान् सिसृक्षवो लोके नृतमा मताः ।
६३-परमार्थप्रियोऽसौ कस्य न प्रियः ।
६४-इतः प्राग्घोरे सन्तमसे निलीनाः कठोरेषु बन्धनेषु बद्धा
   आर्याश्चिरमसीदंस्त्रातारं चाक्रन्दन् ।
६५-न वयं परकृतानां सुकृतैनसां प्रतिभुवः।
६६-यथा द्विरेफोऽन्तरारामेषु भ्राम्यन्पुष्पाणां मध्ववचिनोति तथा संत्यं मार्गिता
   जनः सम्प्रदायानां सत्यमादत्ते ।
६७-न वाचां विषयो धर्मः क्रियात्मक एव स भवति ।
६८-अयं पन्थाः समाजस्य व्यक्तेश्च समं हिताय भवति ।
६९-उपोषणे रत ईश्वरसंविध उपासीनः शक्तिमनल्पां लभते ।



६१–जनवचनः प्रजाशब्दः प्रायेण बहुवचने प्रयुज्यते । सन्ततिवचनस्तु
    यथापेक्षमेकत्वेऽपि दृश्यते प्रजाः प्रजानाय पितेव पासीति कालिदासे यथा।
६२-सृज विसर्गे इत्ययं धातुर्विपूवः समुत्पूर्वो वा त्यागे प्रसिद्धो न केवल
    इति विसिसृक्षवं इति वक्तव्यम् ।
६३-परार्थेप्रिय इति वक्तव्यम् । परमार्थस्तु भूतार्थो भवति, तत्त्वमिति यावत् ।
    परमः पुरुषार्था वा परमार्थः यं परमं पुमर्थमाहुरपवर्गम् । स च प्रकृते
    नापेक्ष्यते ।
६४- निलीना इति प्रच्छन्नस्तिरोहिता उच्यन्ते । प्रविष्टा अवगाढा इति वा
    वक्तव्यम् । सन्तमसमित् िच द्वितीयान्तं प्रयोज्यम् ।
६५- सुकृतदुष्कृतानामिति वक्तव्यमुपक्रमसाम्याय ।
६६– अस्ति कारकत्वविवक्षेति पुष्पाणि पुष्पेभ्यः इति वा वक्तव्यं सम्प्रदायान्
    सम्प्रदायेभ्य इति च । सम्बन्धाचिख्यासा तु नातीव युक्तेति षष्ठी नोपपद्यते ।
    गुरुपूर्वानुक्रमेण शिष्यप्रशिष्येभ्यो दीयमान उपदेशः संम्प्रदायो भवति । प्रकृते
    तु मतविशेषाभिनिविष्टानां समुदायो विवक्षितः, तेन सम्भदायशब्दोंऽस्थाने ।
६७–न हि शास्त्रचोदनाया अभ्युपगममात्रं धर्मः, तदनुष्ठानं तु स भवतीत्येवं
    वक्तव्यः । यथास्थिते तु वागतीतोर्थो धर्म इत्यर्थः प्रतीयते ।
६८-समाजस्येत्यपनीय समष्टेरिति वक्तुमुचितम् । अनन्तरं भक्तेरित्युक्तत्वात् ।
    व्यक्तिसमष्टयोश्च साहचर्यस्य प्रसिद्धत्वात् ।
६९-ईश्वरमुपासीत इत्येव वक्तव्यम् । सविधस्योपेनैव गतार्थत्वात्



१- मुमुक्षव इत्यर्थं प्रयोगः । २- अत्र ताच्छील्ये तृन् ।