पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/84

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 7] कक्ष्याविधान-ग्रहानयनविधिः 双é रविकुशरैः सप्ताग्निस्तम्बेरमदिग्लवै[५।११२||१०८३७]र्भृगुसुतस्य ॥ रविजस्य खनगचन्द्रद्वीशेषुगजैः [८५११२१७०] खचन्द्रवसुचन्द्वैः ॥ ११ ॥ e- هرهٔ O पर्वतदिग्रसभागै[१८१०|६१०७]र्योजनसंख्या भचक्रवृत्तस्य । वसुगगनाभ्रनभोऽङ्गद्वित्रयगचन्द्रा[१७३२६०००८]स्समस्तस्य ॥ १२ ॥ [ग्रहगतिसाधनम्।] क्वहैः खकक्ष्या विहृता ग्रहाणां गतिस्तदिष्टद्युगणाहतिः स्युः ॥ ग्रहोपभुक्तानि तु योजनानि स्ववृत्तभुक्तिद्युगणाहतिर्वा ॥ १३ ॥ [ग्रहगतियोजनानि]

शरगुणशरेषुवसुरसखैणधरैः [१०६८५५३५] खेन[१२०]हृत्कुदिनभागैः ॥

शरखनवागै[७९०५]र्युक्तर्योजनभुक्तिर्ग्रहस्य सर्वस्य ॥ १४ ॥ [कक्ष्याविधिना मध्यमग्रहसाधनविधयः] अभीष्टखेटपर्ययैहतान्यमूनि भाजयेत्।

खवृत्तयोजनैर्ग्रहः स एव पर्ययादिकः । १५ ॥

Text of Ms. A : [11] रविकुशरैस्सप्ताग्निस्तम्भेरमदिग्ववैर्भृगुसुतस्प रविजस्प खनगचंद्रहांशेषुगजैः खचंद्रवसुचंद्रः [12] पर्वतदिग्रसमागैर्घोजनसंख्या भचक्रवृत्तस्पा । । वसुगगनाभ्रनभोगद्वित्र्यगचंद्रास्समस्तस्प । ।

[13] क्वहैः खकक्ष्पा विहृता ग्रहाणां गत्तिस्तदिष्टग्रहणाहतिस्स्पुः ग्रहोयमुक्तानि तु घोव्रनानि खवृत्तनिघ्नद्युगणाहत्तेर्वा । । [14] शरगुणशरेषुवसुरसखेणधरैः खेनहृहृत्तुदिनभागैः

शरखनवागैर्युजा योजनभुक्तिग्रहस्थ सर्बस्प । । [15] त्पभीष्टखेरापर्ययैटतात्पसूति भाजयेत्। खवृत्तियोजनैर्ग्रहस्स एव पर्ययादिकः । Ms. B ः 12 b °वृत्तस्प 13 c ग्रहोपमुक्तानि