पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/83

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

[ खभयोः रविचन्द्रयोश्च कक्ष्याः]

रविशशियुगाघातः खाक्षि[ २०]भक्तः खकक्ष्या शशिभगणहता वा दिग्[१०]घ्नचक्रस्य लिप्ताः ॥
निजभगणविभक्ता सा ग्रहस्य स्वकक्ष्या भवति खरस[६०]निघ्ना सूर्यकक्ष्या भकक्ष्या ॥ ५ ॥
खखनखमुनि[७२०००]भक्ता वा खकक्ष्या भकक्ष्या त्रिगुणविधुभसड्घो वोडुवृत्तं प्रदिष्टम् ।
नख[२०]हृतरविवर्षेश्चन्द्रकक्ष्या हिमांशोर्नख[२०]हतपरिवर्तभास्वतो धामधाम ॥ ६ ॥

ग्रहभानां कक्ष्यायोजनानि ]

पश्चांशो[१||५]ननगाङ्गर्तु[न]गगजनागाक्षि[ २८८७६६७]योजनैर्भानोः ॥
कक्ष्या शशिनो दिग्घ्ना भगणकला | २१६००० ] धरणितनयस्य ॥ ७ ॥
नेत्रवसुरविहुताशनंजलधिशरै: [५४३१२८२] षड्भुजाङ्गैश्च ।
मुनिखयमाब्धिधराधरशरांशकै[६२६||५७४.२०७]श्च शशधरसुतस्य ॥ ८ ॥
नेत्रागवेदसायकनवर्तु[६९५४७२]भिर्जिनसमुद्रशशिचन्द्रैः ॥ सुरशरखाङ्गाक्षलवै[११४२४||५६०५३३]रमरगुरोर्योजनैः कक्ष्या ॥ ९ ॥
नवखेषुखतत्त्वाब्धित्रि[३४२५०५०९]भिरेणधराभ्रजलधिगुणवर्गेः ।
शिवनेत्राष्टकुभागै[९४०१||१८२११|र्जिनवेदा(ङ्गा)गधरणिधरचन्द्रैः{१७७६४२४l ॥१०॥


Text of Ms. A :

[5] रविशशियुगाधातः खपक्षिभक्तः खकक्ष्पा शशिभगणहता वा दिग्घ्नचक्वस्प लिप्ताः ।

निजभगणविभक्ता सा ग्रहस्प खकक्ष्पा भवति खरसनिघ्ना सूर्यकक्ष्पा भकक्ष्पा ॥ ॥

[6] खखनगमुनिभक्ता वा खकक्ष्पा भकक्ष्पा त्रिगुणविधुभसंघो वोडुवृत्तं प्रदिष्टं

नखहृतरविवर्षश्चंद्रकक्ष्पा हिभांशो नखहृत्तपरिवर्त्तैर्भरिवतो घामधाम ।

[7] पंचाशोनतगांगर्तगगजनागाक्षियोजनैर्भानो:

कक्ष्पा शशिनो दिग्घा भगणकला धरणितनयस्प ।

[8] नेत्रवसुरविहुताशनलधिशरैष्पड्भुजंगैश्चा

मुभिखयभाव्दिर्धराधरशराशकैश्चशशधरसुतस्पं ।

[9] नेत्रागवेदसायकन्पवर्तुर्भाजिनसमुद्रशशिचंद्वैः ।

सुरशरखागाक्षिलवैरसरगुरोर्योजनै: कक्ष्पा ।

[10] नवखेषुखतत्वाद्वित्रिभिरेणधराभ्रजलधियुणवगै:

शिवनेत्राष्टकुभागैजिनवेदागधरणिधरवंद्रै:।

Ms. B 5 c स्वकक्ष्पा 9 c °खांगा°