पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/345

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२२ वटेश्वरगोले [ अध्यायः 4 असितपर्वणि कृष्णमथो दलं सितदलेऽम्बरमेति ततः शशी । उपहसन्निव सद्वनिताननं धवलता सितपर्वणि दृश्यते । २४ । पक्षयोरसितशुक्लयोः क्रमात् कृष्णशुक्लपरिवृद्धिरुष्णगोः ॥ शीतगोरभियतो विमुञ्चतः सर्वदाऽर्कप्रतिभासमुज्ज्वलम् ॥ २५ ॥° भानि भूर्दिविचराः सतारका भान्ति भास्करकरैरलङ्कृताः । इन्दुवन्निजभया मलीमसास्तेऽपरे मितिदले विनिश्चयः ॥ २६ ॥* अर्कादर्ध तारकाणां ग्रहाणां शुक्लं पुंभिर्दृश्यते चोर्ध्वगानाम् t

सौम्ये शुक्रेऽधःस्थितेऽपीन्दुवन्नो काष्ण्यं यत्तद् भास्वतः सन्निकर्षात् ॥ २७ ॥४°

[चन्द्रश्रृङ्गोन्नतिवासना }

लग्नशीतकरयोर्यदग्रयोः पूर्वपश्चिमभुजान्तरं भुजः ॥
चन्द्रशङ्कुरपि कोटिका तयोर्वर्गयोगपदमीरितं श्रुतिः ॥ २८ ॥*

Text of Ms. A : 24] तनुसितपर्वणि कृष्टमथो दल नतिरलावरमेतिततश्शशी उपहासन्नियतद्वनिताननं धवलता सितपर्वणि दृश्यते ।

[25] यक्षयोरसितशुक्लयोर्क्रमात् कृष्णशुक्लपरिवृद्धिरुष्णगोः

शोचतगोरभियुता विमुञ्ततः सर्वदार्कमतिभातिमुज्घ्रलम् ।

[26] भानि भूर्दिविचरा सतारका भान्ति भास्करौरलङ्कृतः इन्दुवत्विजभया मलीमसास्तेयरे मितिदलविनिश्चयः ।
[27] अर्धादर्ध तारकाणां ग्रहाणां शुक्लं पुंभिर्दृश्पते चोर्ध्वगानाम्

सौम्पशुक्लेधास्थिते पीन्दुवर्तो र्कोष्ण्पं तद्धास्वता सन्नकर्षात् । 28] लग्नशीतकरयोर्यदग्रयो यूर्वयश्चिमभुजेन्तरं भुजः चन्द्रशंकुरपि कोटिका तयोर्वर्गयोर्वर्गयोगयदमीरितं श्रुतिः । -ima Hill am4W warna F. ° Cf. LG, iii. 38(a-b). 2. Cf. LG, iii. 38(o-d). 3. Cf. LG, iiä. 40. 4. Cf LG, iii. 4l-42: 5. Cf. LG, iii. 43.