पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/344

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकाः 19-23] गोलवासना 321 [ग्रहणवासना]

भूकेन्द्रगतो द्रष्टा पश्यति तिथ्यन्त एव तिग्मांशुम् ।
विधुना पिहितं यद्वत्तद्वन्नो भूमिपृष्ठस्थः ॥ १९ ॥'

प्राक् प्रागेव खरांशुं तिथ्यन्तात् पिहितमिन्दुना दृष्टया ॥ पश्यत्युन्नतिमत्वात् पश्चात् पश्चाच्च तिथ्यन्तात् ॥ २० ॥° प्रागपरकपालयोः कुदल[कला]लम्बनं क्षयमतः स्वम् ॥* भूदलपृष्ठगनरयोदृक्साम्याल्लम्बनं न मध्याह्ने । २१ ॥ उपपत्तिर्या प्रोक्ता प्रागपरे लम्बनेऽवनतिविरहे ॥ लम्बनविरहेऽवनतौ याम्यो[क्तरे सा तथैवास्ति] ॥ २२ ॥* (Break)

               [चन्द्रादीनां सितासितवासना] 

[शशिभृत्पतिता निशा]तमः क्षपयन्ति प्रसभं यथांशवः ॥ सवितुर्गृहमध्यगं तमः पतिताः प्रोज्ज्वलदर्पणोदरे ॥ २३ ॥ Text of Ms. A : [19] भूकेन्द्रगातो द्रष्टा यश्पति तिष्पन्त पव तिग्मांशुम् विधुना पिहितं यद्वत्तद्वन्नो भूमिपृष्टस्थः [20] प्राक्प्रागेव स्वरांशुं तिथ्पत्नत्पिहितमिन्दुना दृष्टया । यश्पत्पुन्नतियत्मात्प्रश्चात्पश्चात्पश्चाच्च तिथ्पन्तात् । [21] प्रागपरकयालयोः कुफललम्छनं क्षयमतस्खम् भुदलपृष्टगनरयोर्दुक्साम्पालम्छनं न मध्पाह्रे [22] उपपत्तिया प्राक्ता प्रागपरे लम्छने न तिथिविरहे लम्छने विरहेवनते याम्पो 23 तमो निरुणद्धि प्रसभं यथांशवः सवितुगृहमध्पगं तयः पतिताः प्रोज्ज्वलदर्यणोदरे । 1. Cf: LG, iii. 23. 2. Cf. LG, iii. 24-25(a-b). 3. Cf. LG, iii. 25(c-d). 4. Cf. LG, iii 26. 5. Cf. LG, iii. 27. 6. Several verses, corresponding to LG, iii. 28-37, seem to be missing here. 7. Cf. LG, iii. 39.