पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/328

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्लोकः 7] गोलप्रशंसा 305

[ग्रंथनिर्माणहेतुः]

न कृत्स्नवस्तुप्रतिपादनार्थिना प्रपद्यतुं तद्विन शक्यते यतः । खिलं न कश्चिद्विलिखेत् क्रियान्वितं ततोऽत्र [ मे गोल]निबन्धनोद्यमः ॥ ७ ॥ इति गोलप्रशंसा ॥ १ ॥ Text of Ms. A : [7] न कृत्स्नवस्तुप्रतियादनार्थिना प्रत्पपते तद्विन शक्यते य । खिलं न कश्चिद्विलिखेत्क्रियान्वितं ततोत्र दि-र्गतिछन्धनोद्यम: । गोलप्रशंसा । । continued from the previous page) शिराबेधनादीनि प्रतिपद्यन्ते, यज्ञशास्त्रविदः शुष्केष्टया यज्ञादीनि, वैयाकरणाः प्रकृतिप्रत्ययलोपागमवर्णविकारादिभिः साधुशब्दं प्रतिपद्यन्ते । एवमत्रापि साम्वत्सराः वृत्तशलाकासूत्रावलम्बादिभिः क्षेत्रगणितविशेषैः पारमाथिकं गोलं प्रतिपद्यन्ते ॥ r See opening lines of Bhāskara I’s com. on A (as Aryabhagīya), iv. Also see his com. on A, iii, 17, where he says: [असत्यया क्रियया] नासत्यं प्रतिपाद्यते । यथा हि हयुत्पलनालादिषु [[शिराlवेधनादीन्यभ्यस्यन्ते, नापिताः पिठरादिषु मुण्डनादीनि, यज्ञशास्त्रविदः शुष्केन्धनादिना यज्ञादीनि, शाब्दिकाः प्रकृतिप्रत्ययविकारागमवर्णलोपव्यत्ययादिभिः शब्दान् प्रतिजानते, एवमत्रापि मध्यममन्दोच्वशीघ्रोच्चतत्परिधिज्याकाष्ठादिषुभुजाकोटिकर्णादिव्यवहारेण साम्वत्सरा ग्रहाणा स्फुटगतिं प्रतिजानते ।