पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/327

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

304 वटेश्वरगोले [अध्यायः 1 अपरोक्षमिव प्रदर्शयेद्यो मध्यादिकभुक्तिकादिकम् ॥

यत एव मतस्स मेधसामाचार्यः स्फुटगोलतत्त्ववित् ॥ ५ ॥'

[गोलात् किं ज्ञायते] गोलको गम्यते ज्ञायतेऽस्मादितीत्थ बुधै- गोंलशब्दानुशास्तिर्निरुक्त्ताकिमस्मात्पुनर्गम्यतेखेचर- क्ष्माभसंस्थानपूर्वं व्यालीकात्तु सत् तद्यथा - पद्मनालादिषु स्नायुवेधादिभिर्वाऽथ वैद्या मखज्ञाश्च शु- ष्केष्टिवेद्या मखादीनि वा रूपसर्गागम- प्रत्ययाङ्गादिभिः साधुशब्दं च तज्ज्ञा विदन्त्येव साम्वत्सरा

वा धनुर्ज्येषुबाह्वग्रकर्णावलम्बैश्चतु-

स्त्र्यश्रिवृत्तायतक्षेत्रसूत्रादिभिः संस्थितिं खेचरर्क्षश्रुतीः ॥ ६ ॥* Text of Ms. A : [5] अयरोक्षमितिप्तदर्शये यन्मध्पादिकमुक्तिमादितः यत पव भतस्स्वमेधसामातार्यस्स्फुटगोलतत्त्ववित् [6] गोयेर्गम्पते ज्ञायतेस्मादितीत्थं बुधै- र्गोलशच्चानुशास्तिमिरुक्त्तातिभस्मात्पुनर्गम्पस्वेतेचरः । क्ष्माभसंस्छातपूर्वं व्पलीकात्तस यथा पद्मनालादियुस्नापवेद्यादिभिर्वैद्याः मखज्ञाश्चतु- ष्केष्टिनिष्टामखादीनि खाभूपसर्गागम- प्रत्पयाङ्गादिभिस्साधुशब्दं च तज्ञ्ज्ञा विदन्त्येवा सांवत्सरे धनुर्ज्पेष्टावाहुग्रकर्णावलस्वेश्चतुः त्र्यश्रिवृत्तायतक्षेत्त्रसूत्रादिभिस्संस्छितेङ्क्षेचरर्क्षश्रुती rapa •wrwnnyrchu'r 1. Cf. BrSpSi, xxii. 1. This verse incorporates the ideas expressed in the following statement of the seventh century astronomer Bhaskara I : - गम्यते जायतेऽस्मादिति गोलम्। कि पुनरस्माद्गम्यते ? ग्रहभ्रमणसंस्थानादीनि सर्वम्। एवं परमार्थजिज्ञासवो ह्यसत्यपूर्वकं सत्यं प्रतिपद्यन्ते । तद्यथा-भिषजोऽप्युत्पलनालादिषु Continued on the next page