पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/324

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 2] भग्रहयुत्यादिविधिः 299 [उपसंहारः।] [मध्यस्फुट}ग्रहगतयो त्रिप्रश्नग्रहणखेचराभ्युदयाः । चन्द्रोदयो ग्रहयुतिर्भग्रहयोगा विविधविकल्पयुताः ॥ ३० ।

[विषया येऽस्मिन् ग्रन्थे प्रोक्तास्तान् पठेद् भक्तिपूर्वेण] । गणितगोलशास्त्रविद्यस्स पुनरवैति महोन्नति प्रदीप्तिम् ॥ ३१ ॥

भग्रहयुत्यादिविधिः द्वितीयः ॥ इति श्रीमदानन्दपुरीयभट्टमहदत्तसुतवटेश्वरविरचिते स्वनामसंज्ञिते स्फुटसिद्धान्ते भट्टगोविदावतारिते समागमाधिकारोऽष्टमः ॥ ८ ॥ समाप्तमिदं कालक्रियापट्टम् । Text of Ms. A : [30] - - “ - ग्रेहगतो त्रिप्रश्नग्रहस्वेचरेम्पुदयाः चंद्रोदयो ग्रहयुतिर्भग्रहयोगा तिविविधिविकल्पयु - [31] - स्नि-- ग्रा---------------------य गणितगोलशास्त्रविद्यस्सयुनरवैति तरोनतं प्रदीयम् ॥ ॥ ग्रहयुत्पादिविधिः द्वितीयः । ।॥ श्रीमदानन्दयुरीयभट्टमहदत्तसुतवदेश्वरविरचिते स्वनामसंज्ञिते भट्टगोविदावतारिते समागमाधिकारोष्टमः ।। । समाप्तेदं कालक्रियायट्टम् । ।