पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/310

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२८५ परिच्छेद: 1] शृङ्गोन्नतिपरिलेखविधिः चन्द्रशृङ्गोन्नतिपरिलेखः [परिलेखविधिः प्रथमः] बिन्दुं परिकल्प्यार्कं तस्माद्बाहुं स्वदिङ्मुखं देयम् । तन्मुखतोऽग्रां प्राचीं सिते प्रतीचीं नयेत् कृष्णे ॥ ३० ॥ तच्चिह्नयुजं कर्णं कर्णाग्रासंयुतौ लिखेच्चन्द्रम् । शुक्ले परतः शुक्लं प्राक् कृष्णे कर्णसूत्रवशात् ॥ ३१ ॥ सितशृङ्गोन्नतिसिद्धयै विलिखेत् परिलेखसूत्रमानेन । शुक्ले मानार्वसमं वाऽर्धजीवया [समं] शुक्लम् ॥ ३२॥ [परिलेखविधिः द्वितीयः] अथवोदयास्तलग्नस्वोदयजीवेन्दुबाहुयुतिविवरम् । प्रहयुतिवद्दिक्कभुजः कोटिस्तात्कालिको विधुना ॥ ३३ ॥ तद्भुजकृतियुतिमूलं श्रुतिरिष्टेनावर्तनं एषाम् । वीनेन्द्वंशाः शुक्लं सितेऽसिते भार्धवजिताः कृष्णम् ॥ ३४ ॥ Text of Ms. A: [30] छन्दुं परिकल्य्पार्कं तस्माद्वाहुं स्वदिङ्मुस्वा देयात् तन्मुखतोग्रां प्राची सिते प्रतीचीन्तयेत् कृष्णो [31] तच्चिह्नं युजकर्णं कर्णावासंयुतौ लिखेच्चंद्रम् । शुक्ले परतः शुक्लं प्रान्कृष्णे कर्णसूत्रवशात् [32] सितशृङ्गोन्नतिसिद्धयं विलिस्वेत्परिलेयसूत्रमानेन शुक्ले मानार्धसममाधजीयया शुक्लम् । [Between सितशृङ्गोन्नतिसि and द्वय the ms. has °ते प्रतीचन्तयेत् कृष्णे । तच्चिह्ने युजकर्णं कर्णं वा संयु

which is repetition of 30d-316 by oversight.]

[33] अथवोदयास्तलग्रस्बौदलजीवेन्दुवाहुयुतिविवरम् ग्रहपुतिवदित्कभुजकोटिस्तात्कालिकी विधुना [34] तद्भुजकृतियुतिमूलं श्रुतिरिष्टेनापवर्तनं येषाम् । वेमेन्द्वंशाः शुक्रं सितेसिते भारवर्जिताः कृष्णम्