पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/294

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 6 लघूपकरणविधिः 269 ]मध्यलग्नसाधनाय स्थूलविधिः[ नतशरां[५]शविवजितसंयुतो दिनपतिर्गगनार्धकलग्नकम् ॥ [जिनांशतुल्येऽक्षांशे स्थूलविधिना लम्बनाद्यानयनम्] त्रि[३]हततच्छ्.तिसप्त[७४]विभाजिता तिथिविहीनयुता घटिकादिकम् ॥ २१ ॥ लम्बनं धनमृणं यथोक्तवत् तत्तिथेर्गगनकाश्यपी[१०]हता ॥ पादहीननगसंकृते[२४७-1/4]ह्रता कर्णकेन नतिकाऽत्र पूर्ववत् ॥ २२ ॥ [उपसंहारः।] चन्द्रपाततुहिनांशुभास्करक्रान्तिलम्बपलशिञ्जिनीर्विना ।

प्रोदितं ग्रहणयुक्तिमध्यमं तन्त्रविद्भिरपरैः सु[दुस्तरम् ॥ २३ ॥ ·

लघूपकरणविधिः षष्ठः ॥ Text of Ms. A : [21] नतशरोशविवर्जितसंयुतो दिनपतिर्गगनार्धकलग्नकम् । त्रिहततछुतिसप्तजिताजिना नतविहीनहता घटिकादिकम् ।

[22] लम्छनं धनमृणं ययोक्ववत्तत्तिथोर्गगनकाश्रुतीहता।

यादहीननगसंकृति तथा कर्णकेन नतिकात्र यूर्ववत् । [23] चंद्रयाततुहिनांशुभास्करक्रान्तिलम्छयलशिञ्जिनीर्विना प्रोदितं ग्रहणयुक्तमध्पमः तत्रविद्भिरपरैः सुस्तदुम् । । लघूयकरणविधिः षष्टः । । Ms. B : 21 a नतशरांश" 22 d. तततिकात्र