पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/269

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

マ?? वटेश्वरसिद्धान्ते रविग्रहणाधिकारे [अधिकारः V [रविमध्यलग्नयोः दृग्ज्याशङ्कुसाधनम्]

दृक्क्षेपवर्गौ। पृथगन्वितौ वा भूयाल्पभूखण्ड[क]वगिताभ्याम् । हीने तु तच्छङ्कुकृते: पदे स्तो दृङ्मध्यजीवे नरमौर्विके वा ॥ १४ ॥

[लम्बनसाधनविधयः] दृग्गति: पृथगिलादलाहता स्पष्टसूर्यशशिकर्णयोजनैः ।

भाजिता फलविशेषलिप्तिका लिप्तिकादि तिथिपर्वलम्बनम् ॥ १५ ॥

दृग्गतिः कृत[४]गुणाऽथवा हृता त्रिज्ययैव घटिकादिलम्बनम् ॥ तत्तिथौ क्षयधनं यथोक्तवल्लम्बनस्फुटं इहोदितोऽसकृत् ॥ १६ ॥ स्फुटभुक्तिविशेषसङ्गुणा तिथि[१५]निघ्नत्रिगृहज्ययोद्धृता ॥

अथवा स्फुटदृग्गतिः फलं तिथिवत्तद्घटिकादिलम्बनम् ॥ १७ ॥

Text of Ms. A : [14] दृक्षेपवर्गौघथगव्वितौ बा। झृपाल्पभूखण्डवर्गिताभ्पाम् होते नुरतछंकुकृते पद स्तो दिदृङ्मध्पजीवे नरमौर्विर्क वा

15] दृग्गतिः पृथगिलादलाहता स्पष्टसूर्यशशिकर्णयौजर्न:

भाजिता फलविशेषलिप्तिका नाडिकादि तिथियश्वलवनम्। {16] दृग्गतिः कृतगुणथवा कृता त्रिज्पयेव घटिकादिलंवनम्। तत्तिथौ क्षयघनं यथोवक्तवल्लंवनस्फुट इहोदितो मकृत ।

[17] स्फुटभुक्तिविशेषसद्गुणा तिथिनिघ्नत्रिग्रहज्पयोद्धृता ।

अथवा स्फुटदृग्गतिः फलं तिथिवत्तद्घटिकादिलंघनम् अथवायमजीवया ह्रता त्रिभमौर्व्पा विहिता व दृग्गतिः+

हलं तिथिवत्तुद्घाटिकादि लंवनन्

1. This line is repetition by oversight of 18 (a-b).

2. This line is also repetition by oversight of 17 (c-d).

Ms. B : 14 b भूपाल्प 14 c हीते तुरत 16 a Between कृत and गुणथवा the mss. have वल्लंवनस्फुट इहोदितो सकृद् which is repetition of the same matter in 16 d.