पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/247

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२२२ वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: III

सिद्धाशं घटिकाङ्कं खटिकालेखाश्च केन्द्रगाः कार्याः ।
[अथ शङ्कुभ्रमवृत्तं] तद्वद्भाभ्रमणमपि लेख्यम् ॥ २२ ॥
यस्माद् विमले वृत्ते शङ्कुच्छायाभ्रमौ स्फुटौ भवतः । तात्कालिकाच्च सूर्यात् क्रान्त्याद्यं साधितं स्पष्टम् ॥ २३ ॥

[वेधाद् ग्रहभगणज्ञानम्] साध्या यत्नैर्भुचरा द्वितीयदिवसेच तद्विशेषकलाः । युगरविदिवसाभ्यस्ताः खखषड्घनभाजिता युगे भगणाः ॥ २४ ॥ [वेधाद् ग्रहाद्यानयनम्] रविभूसङ्गादर्को विधुरविसङ्गद्विधुविधुखगानाम्। योगात्समस्तखचरा ग्रहभयुतेः क्षेपकध्वकाः ॥ २५ ॥ [ग्रहोच्चपातक्षेपभगणपठने हेतुः]

स्पष्टगतिर्भुचराणां ग्रहोच्चपातैर्विना न सम्यगतः । 

क्षेपाः पठितास्तेषां स्वायुषि भगणाः कृता धात्रा ॥ २६ ॥ छायापरिलेखविधिश्चतुर्दशः ॥ Text of Ms. A : [22] सिद्धांशं घटिकांक खटिकालेखाश्च केंद्रगाः कार्या:

                     तद्वद्वाभ्रमणमविसख्पम् ।
[23] यस्माद्विमले वृत्ते शंकुंछायाम्रमौ स्फुटौ भ्रमतः
तत्कालिकाश्च सूर्यात्क्रान्त्पाद्यं साघितं स्पष्टम् ।
[24] साध्पा यत्नैर्द्युचरा द्वितीयदियस व तद्विशषकलाः

युगरविदिवसाभ्पस्तः स्वस्वषड्वनभाजिता युगे भगणाः [25] रविभूमङ्गरविर्को विधुरविसंगाद्विधुबिधुखगानाम्। योगात्संमस्तस्वावरा ग्रहभयुतिः क्षषकध्रुवका:

26] स्पष्टगतिर्द्युचराणां ग्रहोश्चयातैर्विना न सम्पगतः

कार्यावसिताः त्वेषां स्वायुषि भगणाः कृता धात्रा ।

               छापायरिलेखविधिश्चातुर्दशः ।। ।
Ms. B: 26 b  दपातेर्विना  26 c तेषां Col. परिलेख