पृष्ठम्:लीलावती.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
वसन्तासहिंता।

द्विधा भवेद्रूपविभाग एवं स्थानैः पृथग्वा गुणितः समेतः ।
इष्टोनयुक्तेन​ गुणेन निन्घोऽभीष्टन्घगुण्यान्वितवर्जितो वा ॥ ६ ॥

अत्रोद्देशकः ।

बाले बालकुरङ्गलोलनयने लीलावति प्रोच्यतां
पञ्चत्र्येकमिता दिवाकरगुणा अङ्काः कति स्युर्यदि ।
रूपस्थानविभागखण्डगुणने कल्याऽसि कल्यणिनि !
च्छिन्नास्तेन गुणेन ते च गुणिता जाताः कति स्युर्वेद ॥ १ ॥

न्यासः | गुण्यः १३५ ! गुणकः १२ ॥

गुण्यान्त्यमङ्कं गुणकेन हन्यादिति कृते जातम् १६२० ।

 अथ वा गुणरूपविभागे ख​एडे कृते = । ४ । आभ्यां पृथग् गुण्ये गुणिते युते च जातम् १६२० ॥

 अथ वा गुणकस्त्रिभिर्भक्तो लब्धम् ४ । एभिस्त्रिभिश्च गुण्ये गुणिते जातं तदेव​ १६२० ।।

 अथ वा स्थानविभागे ख​एडे १ । २ । आभ्यां पृथग्गुण्ये गुणिते यथास्थानयुते च जातं तदेव १६२० ॥

 अथ च द्वयूनेन​ १० गुणेन, द्वाभ्यां च २ पृथग्गुण्ये गुणिते युते च जातं तदेव १६२० ॥  अथ वाऽष्टयुतेन गुणेन​ २० गुएये गुणितेऽष्ट८ गुणितगुएयहीने च जातं तदेव १६२० ।

इति गुणन​प्रकारः ।


 अत्रोपपत्तिः --गुणचितुं योग्यो गुण्यस्तथा च येन गुण्यते स​ गुणक इति ? अत्र गुणकस्थानस्थितानां गुण्यानां संकलनमेव गुणनफलं, तच्च गुन्यगुणकयो र्धात्रतुल्यं भवत्यतः प्रथमः प्रकार उपपन्नः ।

 यदि गुणकः = गु = अ + क, तदा प्रथमप्रकारेण गुणतफलम् = गुफ

= गुXगुण्य​ = { अ + क ) भुज्य

 = अ.गुण्य - क.गुण्य,

अत उपपन्नो द्वितीय प्रकारः ।

चा रेखागणितद्वितीयाध्यायप्रश्रमक्षेत्रेण सुगमतयोपपद्यते ।

 यदि च गु = अ.क

तद् गुणन​फलम् = गुण्य.गु = गुण्य, अं. क

अत उपपद्यते तृतीयः प्रकारः ।

 चतुर्थप्रकारे तु स्थानव​शेन गुणकशकलं विधाय द्वितीयप्रकारे गुणनफलं साधितमिति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१४&oldid=399197" इत्यस्माद् प्रतिप्राप्तम्