पृष्ठम्:लीलावती.pdf/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
लीलावती-
                  यदि तु गु=गु=इ=इ,कल्प्यते

तदा पूर्वोक्त्या गुणनफलम् = गु X गुण्य

                  =गुण्य (गु==इ)==गुण्य, इ
   अत उपपनः पञ्चमः प्रकारः ।
                भागहारे करणसूत्रम् वृत्तम्

भाज्यहरः शुध्यति यद्गुणः स्यादन्त्यात् फलं तत् खलु भागहारे । समेव केनाप्यपवत्य हारभाज्यौ भजेद्वा सति सम्भवे तु ॥ ७ ॥ अत्र पूर्वोदाहरणे गुणिताङकानाम स्वगुणचछेदानाम् भागहाराथ्रे

  न्यासः । भाज्यः १६२०। भाजकः १२ 
  भजनाल्लव्यो गुण्यः १३५ ॥
  अथ वा भाज्यहरौ त्रिभिरपर्वत्र्यौ ५४३ चतुर्भिर्वा ४० 
                इहि भागहारः ।

अन्नोपपत्तिः‌ -यद्गगुनो भाजको भाज्यात् शुध्यति सा गुणसंख्यैव भागहारे लब्धिर्भवत्येवमेघपचत्तियोर्भार्यभाजयोरपि फलविशेपाभावे वोव्यस्तेनोपपन्नम् ।

                वर्गे करणसूत्रम् वृत्तद्वायम् ।

समद्विघातः कृतिरुच्यतेऽथ स्थाप्योऽन्त्यवर्गो द्विगुणन्त्यविधनः । स्वस्वपरिस्च तथाऽपरेऽह्नास्त्यक्त्वऽत्यमुत्सार्य शुनश्च राशिम् ॥ = ॥ खण्डद्वयस्याभीहतिद्विनिघ्नी तत्खण्डवगैक्ययुता कृतिर्वा । इष्टोनयुग्राशिबधः कृतिः स्थादिष्टस्य वर्गेण समत्वितो वा॥ ६ ॥

                  अत्रोद्देशकः । 
  सखे नवानां च चतुर्दशानां ब्रूहि त्रिहीनस्य शतत्रयस्य ।
  पञ्चोत्तरस्याप्यग्रुतस्य वर्गे जानासि चेद्धर्गविधानमार्गम् ॥ १ ॥
  न्यास्यः । & । १४ । २४७ । १०००¢ } एषम् यथोक्तकरणेन जाता

वर्गाः। १ । १६६ १ ८८२०९/ १००१०००२५ ।

अथ वा नवानां खण्डे ( ४ ।	५ ) अनयोराहति- २० ) द्विनित्री

( ४० ) तत्खडवर्गैक्येन ( ४१ ) युता जाता सैव कृतिः ८१ ।

    अथ वा चतुर्दशानां खण्डे  (६ = ) अनयोराहति-(= ) द्विनित्री

( &६ ) तत्खडवर्गौ (३६ । ६४) अनयोरैक्येन ( १०० ) युता जाता सैव कृतिः १४६ !

  अथ वा खण्डे (४ १ १० ) तथापि सैव कृतिः १४६ ।
  अथ वा राशिः २४७ ! अयं त्रिभिरूनः पृथस्थतश्व २६४ । ३०० )
  अनयोर्धातः २०० त्रिवर्गे-१ युतो जातो वर्गः स एव ८२०६ ॥

एवं सर्वत्रापि ।

                 इति वर्गः ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:लीलावती.pdf/१५&oldid=399429" इत्यस्माद् प्रतिप्राप्तम्