पृष्ठम्:ललितविस्तरः.pdf/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । चानन्द चत्वा ममैकतिप्रतिबद्धानि मित्राणि भविष्यति । तस्या आर्द्रताः । कश्चिदानन्द श्रवणादेव प्रियो भवति मनापत्रं न तु। दनेन । कश्चिदानन्द दर्शनेनापि प्रियो भवति मनापश्च न तु खलु पुनः श्रवणेन । कश्चिदानन्द दर्शनेनापि अवशेनापि श्रियो ५ भवति मनापश्च । तयां केषांचिदानन्दाहं दर्गानेन वा अवणेन वा प्रियो मनाय भवेयं जनिष्ठावं तत्र गच्छेथा न तानि ममेकजा- तिप्रतिबगि मित्राणि । इष्टात तथागतेन मोचयितव्यात त्वष गतेन ते समगुणप्रशासे तथागतगुणप्रयंशले तथागंतन कर्तव्या उपासका तथागतं शरणं गता उपान्तास्ते तथागतेन । ममान्तिकात्। १० स्वयानन्द पूर्व बधिसमचर्यामेव तावच्चरतो ये केचिद्भयार्दिताः सला आगचा उभयं प्रहिथचन्ते स्म । तेभ्यो ऽहं वत्सेभ्यो ऽभयै दत्तवान् । किमङ्ग पुनरेतव्यंकर सम्बोधिमभिसंकुचः ॥ अलाबामानन्द योगः करणीयः । इदं तचागतो विज्ञापयति । यदानन्द तथागतग. युष्माकं करणीयं कृतं तथागतेन शोधितो १५ माशयः। त्रवणेनायानन्द मित्रस्य ननु योजनशतारमपि गच्छति न च सुखिता भवत्सदृष्टपूर्व मित्रं कृच। कः पुनर्वादो ये मां निश्चित्य कुशलमूलान्यवरोपयन्ति । खमयानन्द तथागता अहन्तः सम्यक् उवः। पूर्वमिवावते सत्वावचगतानामपाकमधीते मित्राणि भवन्तीति । तत्कस्यात् । न पुनरानन्द मित्रं मित्रस्य प्रिधं च मनाएं २० न भवति । तत्रापि तदपि प्रियमेव भवति) मिचस्व यत्प्रियं मित्रं तदपि प्रियमेव भवति अनाप च । तस्मात्तीनदारोचयामि । प्रतिवेदयामि च । अयमात्रकमुपाध अनुपरिन्दिष्यामो वयवना-