पृष्ठम्:ललितविस्तरः.pdf/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ जन्मपरिवतः ॥ ७१ मतानां तथागतानामवंतां सम्यक्संबुद्धांनासन्तिके ते ब्रह्माकमपि मिषा णीति विदित्वा यथाभिप्राये परिपूरयिष्यन्ति । तथापि नाम आनन्दः कवचिदेव पुरुषवकमुचको भवेत् । सुवयोः अदक्षिाही स च पुरुषो वमिवों भवेत् । स तन् िपितरि कालगते न हि विहन्येत पितृमित्रसुपरिगृहीतः। एवमेवानन्द ये काचिन्मम अद्यस्यान्ति । तामहमुपाददामि । मित्राणीव मम तागि (ते ) मम शरणं गताः । बहुमिचर्यं तथागतः। तानि च तचागतस्य मित्राणि भूतानि न मृषावादीनि । अणुपरिन्दान्यी। भूतवादीनां यानि तथागतस्य मित्राणगगतास्तवमता अर्वन्तः सम्यक् बुद्धः । त्रयामानन्द योग अरणीयःअहं युष्मान् बिशपथामीति ॥ इति हि जाते बोधिसत्वे गगणतलगतान्यप्सरकोटिनयुतशत- सहस्राणि दिव्यैः पुष्पधूपगन्धमाल्यविलेपनवस्त्राभरणैर्मायादेवीसभाक्षेत्र किरन्ति स्म । तवेदमुच्यते । शुभविनलविशुबहमप्रभा चद्रसूर्यप्रभा। यध्दिशसहस देवाञ्जरा मनुघोषखराः । तमि वणि उपेत्य तां कुशिनीं मायदेव्यनुवन् मा खु अनि विवादु तुष्टा भवोयाथिक वयं ॥ से अता f हि करणीयं किं कुर्म केन कार्यं च ते वयं तब मुसमयपस्याचिका प्रेमभावति। अपि च मय उदय हर्षान्विता मा च खेद अनाहि जरामरणविषाति बतमं अथ देवी जनिषी मधु । २०