पृष्ठम्:ललितविस्तरः.pdf/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ जम्मपरिवर्तः ॥ अव श्रवायुसाहानन्दः संहर्षितरोमकूपजाती नम उवाच इत्युत्का भगवन्तमेतदवोचत् । सूरी मे भगवन् कायस्थादिर्भ तयामसत्पुरुषाणां समुदाचार युवा । भगवानाह । न तेषामानन्द समाचारो भविष्यति । विषमसमुदा चाराः खलु पुनस्ते सदा भविष्यति । ते तेन पिसेंग समुदाचा- ५ रेणावीच महानरके प्रपतिष्थति । तत्क व हेतोः। ये केचिदानन्द भिचयो वा भिक्षुर्न वा उपासको यो उपासिका वा इमानैर्व रूपान्सूत्रान्तान्तावच्छुत्वा मा धिमोक्ष्यन्ति न भास्यन्ति न प्रतिवि- त्स्यन्ति । ते च्युताः समान अवीच महानरर्व प्रपतिष्यन्ति । मा आनन्द तथागताप्रामाणिकं अकार्पः । कलावत। । अप्रमेय १० आनन्द तथागतो गभीरो विपुलो दुरवगाहः। चेषां वेषांचिदानन्द इमानेवंरूपान्सूत्रतायैवोपपत्स्खन्तं तममाव प्रसादलाभात : सनैः सुखब्धाः। अमोघं च तेषां जीवितं अमोघं च तेषां मानुष्यं सुचरितचरणाय ते आदत्त । तैः सारं मुक्ताय ते बिभ्योऽपावध भविष्यति च ते पुत्रस्तथागतस्र परिप्रश्नं च तैः सर्वकार्य अमोघश्च १५ तेषां श्रद्धापतिवचः सुविभक्तं च ते राष्ट्रपिड प्रसन्नाश्च ते इत्यसवः संछिन्नालैर्मारपाशा विस्तीर्णश्च तैः संसटबीकान्तारः समुद्यतश्च तेः शोकशो ऽनुप्राप्तं च तैः आमोघवस्तु सुगूत्तानि च तैः शरणगमनानि दधिवाय ते पूर्वाही दुर्लभप्रादुर्भावाश्च ते लोके दचियाञ्च ते धारयितव्याः । तत्र हेतोः। तथा हि ते सर्व- २० लोके इममेव सर्वविप्रत्यनीकं तथागतधर्म अदधति । न ते जानन्द सचा चरकेण कुशलसूलेन समन्वागता भवन्ति । ते