पृष्ठम्:ललितविस्तरः.pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ ललितविस्तरः । भवानुकम्पया हि बोधिसमें मनुष्यलोके उपपद्यते । न देवभूत एव घर्मचक्र प्रवर्तयति । तत्तस्मात् । सा खस्यानन्द सत्याः की - सीमापत्स्यन्ते । देवभूतः स भगवान् तथागतो अहं सम्यवसं बुद्ध वयं तु मनुष्यमात्र न वयं समघोनाखान परिपूरयितुमिति । ५कौसीमापयेरन् । न खलु पुनस्तयां सहपुत्राणां धर्मसन्यकानामेव भविष्यति । अचियो हि स सर्वं नासावस्माभिः प्रामाणिकः कर्तव्य इति । अपि तु खल्वानन्द (द्ध ऋविभातिहार्यमपि ते तस्मिन् काले नवकल्यथिष्यन्ति । किमङ्ग पुनधिसत्वभूतस्य तथा- गतम् बोधिसत्वमातिहार्याणि ॥ पशानद कियन्तं ते मोहपुरुषा १० बहुपस्याभिसंस्कारमभिसंस्करिष्यति । ये । बुधभृन् प्रतिप्यन्ति लाभसत्कारबोकाभिभूता उच्चालपा लाभसत्काराभिभूता इतर- तीयाः । आनन्द आह । मा मैवंरूपा भगवल्लनागते यानि भिक्षवो भविष्यन्ति य इमामेवं भद्रिकां सूत्रान्तां प्रतिक्रिप्स्यन्ति । प्रतिपत्रे १५ पचन्ति च । भगवानाह । एवंरूपाय ते आनन्द सूत्रान्तां प्रपिप्यन्ति प्रतिवच्छन्ति चानेकप्रकारान् चान्यान्पापकाभिसंक्रामभिसे कारि वति । अनर्थिकाश्च ते आमच्यो न भविष्यति । आनन्द आव । का पुनर्भगवन् तेषां तथारूपाणामसत्पुरुषाखाँ २० मतिर्भविष्यति । को अभिसंपरायः । भगवानाह । या गतिरंदबोधिमनधीया अस्थतीतानागताप युत्पन्न बदाम्भगवतो वत्स्याय वा हे गति गमिष्यन्ति ।