पृष्ठम्:ललितविस्तरः.pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। जन्मपरिवर्तः। अभूवन् । संपादचिधा सा लियाभूत । यदा बोधिसत्व की प्रादुरभूत् सर्वलोकान्भुञ्जतः । अथ खल्वायुष्मानन्द जत्थाचालनदेकांसमुत्तरास छत्र दक्षिण मुमङ्गलं पृथिव्यां प्रतिष्ठाप्य येन भगवाञ्जलिं प्रणन्थ भगवन्तमेतद्वोचत् । सर्वसत्त्वानां भगवतागत आचर्यभूतो भूत् । ५ कोधिसभभूत एवाङतधर्मसमन्वागतच कः पुनर्वाद एव ह्यनुत्तर सम्यकसंबोधिमभिसंवृचः । एष ह भगवंश्चतुष्पञ्चकृत्वो ऽपि दशकको अपि यावत्पवशात्खो ऽपि शतक्तर्वा अपि यावदनेकशतसहस्रों ऽप्यहं भगवान् बुद्ध भगवन्तं शरणं गच्छामि ॥ एवमुक्ते भगवानायुष्मन्तमानन्दमैतदवोचत् । भविष्यति खलु १० पुनरानन्दानगते शनि केचिन्निचय इभावितकाया अमायितचित्ता अभावितीला अभाबितपन्ना बाबा अपण्डिता अभिमानिका उइता उन्नता असंवृता विक्षिप्तचित्ताः कालपरीता विचिकित्सा बहुला अद्भवाः अमखमलाः श्रमणलतिरूपकाते न चास्खति इमामेवंरूप बोधिसत्त्वञ्च शमीकऋतिपरिशुद्धिः । ते इवोन्मेकान्ते १५ संनिपात्यये वयन्ति । पञ्चत भो यूयमेतदप्यमानं बोधिसत्व किन मातुकुचिगतस्त्रोच्चारणावमण्डोपरिमिश्रस्ख ईदृशी विभूतिरासीत् । स च किभिजिकमन् मातुर्दक्षिणाया कुपचितो गर्भमलना भूदिति । कथमेतद्योज्यते । न पुनः मोहपुरुषा एवं धास्यति । न सुकृतकर्म खाँ सवानामुच्चरप्रसायमन हि कायः संभवतीति । मद्रिका २० खल्वपि तथारूपाणां समानां गभीवान्तिर्भवति । गर्भवति